2023-10-23 15:28:16 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

२४६
 
न्यायकोशः ।
 
पक्त्वा भुज्यत इत्यादिभावार्थक
क्त्वाप्रत्ययस्थले पाकक्रिया विशिष्टा भुजि

क्रिया ( कृष्ण० ) ।
 

 
<
क्यच्>
( धात्वंश: प्रत्ययः ) इच्छा । यथा चैत्रः पुत्रीयतीत्यादौ पुत्रीयति

माणवकमित्यादौ च । एवम् श्येनायते काक इत्यादौ क्यथोपि बोम्यः ।

अयं च प्रत्ययो नामप्रकृतिको बोध्यः । अत्र क्यजर्थेच्छायां तत्प्रकृत्यर्थ-

तावच्छेदकीभूतपुत्रत्वाद्यवच्छिन्नविषयतया प्रकृत्यर्थस्य पुत्रादेरन्वयः ।

तस्याश्च तिर्थे आश्रयत्वे निरूपकत्वेनान्वयः । तथा च पुत्रत्वेन पुत्र

गोचरेच्छाया आश्रयत्ववांश्चैत्रः इत्येवमन्वयधी: ( श० प्र० श्लो० १०७
 

पृ० १६५ ) । अत्र क्यजन्तस्या कर्मकत्वमेव विज्ञेयम् ( ग०
 
व्यु०
 

का० २ ख० २ पृ० ६५ ) । पुत्रीयति माणवकमित्यत्र च आचारसः ।

शाचार: क्यजर्थः । तत्र विशेषणीभूत आचारे कर्मत्वेन प्रकृत्यर्थस्यान्वयः । ।

विशेष्यीभूते च माणवकादेः कर्मत्वेनान्वयः । तेन पुत्रकर्मकाचरण /

( श० प्र० श्लो० १०७ पृ० १६५ ) । पुत्रकर्मकाचरणं चेह

सदृशं यन्माणवककर्मकाचरणं तदनुकूलकृतिमान् इत्याकारकस्तत्र बोध

पानादिना संवर्धनतोषणादि ज्ञेयम् । अत्रार्थे क्यजन्तस्य सकर्मक

बोध्यम् (ग० व्यु० का० २ ख० २ पृ० ६५ ) पृ० १६६ ) । अधिकं

द्वितीयाशब्दव्याख्यानावसरे संपादयिष्यते । श्येनायते काक इत्यत्रापि
 

आचारसदृशाचार: क्यडर्थः । तत्र च प्रकृत्यर्थस्य श्येनादेः कर्तृ
 
पृ० १६६ ) ।
 

अन्वयः । श्येनकर्तृकाचारसदृशाचारवान्काकः इत्येवं तत्र बोधः

अत्र श्येनकर्तृकाचारश्च मांसहरणादिर्ग्राह्यः ( श० प्र० श्लो० १००

 
<
क्रमः>
१ उद्दिष्टानामर्थवशाद्यथावग्रहणम् । यथा द्रव्यनिरूपणानन्तर

क्रमेण गुणादिकं निरूप्यते इत्यादौ । २ अर्थानां नैयत्येन पूर्वापरावा
 

नम् । यथा उद्देशक्रमेण द्रव्यादिनिरूपणम् इत्यादौ ।
 

यथोचित संनिवेशः ( वाच० ) । यथा शेषशेषिभावे अधिकृताधि

वा सत्येव वैदिककर्मणोनुष्ठाने पौर्वापर्यरूपक्रमग्रहणम्
 
प्रवृत्त्याख्यानि षड़िधानि ज्ञेयानि ( मीमांसान्यायप्रकाश पृ० ।

अत्र मीमांसकमते कर्मक्रमनियामकानि प्रमाणानि श्रुत्यर्थपाठस्था मुख्य
 
अन्न
 
३ परिपाच्या
 
इत्यादौ ।
 

प्रवृत्त्याख्यानि षड़िधानि ज्ञेयानि ( मीमांसान्यायप्रकाश पृ०
७३//
 
)।