2023-10-23 15:23:22 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

२४४
 
न्यायकोशः ।
 
-
 
अत्र
 
<कोपः>
१ उत्कटद्वेषः । यथा चैत्राय कुप्यति क्रुध्यतीत्यादौ धात्वर्थः ।

धात्वर्थद्वेषे विषयत्वलक्षणं संप्रदानत्वं चतुर्थ्या बोध्यते । तेन

चैत्रविषयकोत्कटद्वेषवान् इत्याकारकस्तत्र बोध: ( श० प्र० लो० ६९

पृ० ८७ ) । चैत्राय कुप्यतीत्यादौ क्रुधदुहेर्ष्यासूयार्थानां यं प्रति कोपः

(पा० १ ४ । ३७ ) इति सूत्रेण संप्रदानसंज्ञा बोध्या । यथा वा धन

कुलं वक्ष्यति विप्रवह्निः (भट्टिः ) इत्यादौ धात्वर्थः । शाब्दिकास्त प्ररूदो ।

वाक्चक्षुरादिविकारानुमेयश्चित्तवृत्तिविशेष इत्याहुः ( ल० म० ) । प

इति क्रुधाक्रुश्यत तेन केतकम् (नैष० ) इत्यादौ । कामव्याघातहेतु

कश्चित्तवृत्तिविशेष इति कामशास्त्रज्ञाः । वधाद्यनुकूल श्चित्तवृत्तिविशेषः ।

यथा अपकारिणि चेत्कोपः कोपे कोपः कथं न हि । धर्मार्थकाममोक्षाणा

प्रसह्य परिपन्थिनि ॥ इत्यादौ इति नीतिशास्त्रज्ञाः ( नीतिसा० )
"

कामानवाप्तिजन्यश्चित्तवृत्तिविशेषः । यथा रिपौ बन्धौ स्व

कात्म्यं प्रपश्यतः । विवेकिनः कुतः कोपः स्वदेहावयवेष्विव ॥ इल्ला

एते स्वभावत एव दोषाणां संचयप्रकोपशमप्रतीकार हेतवः (सुते/

इति वेदान्तिनः । २ धातुवैषम्यकारिदोषाणां विकार विशेषः । यथा व

इत्यादौ इति भिषजः । ३ शृङ्गाराङ्गं मानः कोपः । यथा कोपात्कान्तं

परित्यज्य पश्चात्तापसमन्विता ( प्रतापरु० ) इत्यादौ इत्यालंकारिक
 

आहुः (वाच० ) । अत्रोच्यते मानः कोपः स तु
 
द्वेधा
 
मणयेय
 

समुद्भवः । द्वयोः प्रणयमानः स्यात् प्रमोदे सुमहत्यपि ॥ प्रेम्णः कुटिल

गामित्वात् कोपो यः कारणं विना ( सा० ८० ) इति ।

 
<
कोमलत्वम् - >
१ स्पर्शविशेषः । यथा निशा च शय्या च शशाङ्ककोमा

( नैषधo ) इत्यादौ । २ अवयवसंयोगविशेष: ( सि० च० ) / या

काठिन्यकोमलत्वादिनानावयवसंयोगविशेषयुक्ता पृथिवी ( त०

पृ० २७) इत्यादौ । एवम् मृदुत्वादिकं व्याख्येयम् ।
 
<
कौमारिकी ->
आषाढे शुक्लषष्ठी तु तिथिः कौमारिकी स्मृता (पु० विश्
 
पृ० २७) इत्यादौ । एवम् मृदुत्वादिकं व्याख्येयम् ।
 

पृ० ९६ ) ।
 
महें
 
ole