2023-10-23 08:18:43 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

२२२
 
न्यायकोशः ।
 
पच्यते इत्यादौ तिङा पाचकः पच्यमान इत्यादौ च कृता कर्तृत्वं कर्मत्वं च

विशेष्यत्वेथा पचनं काष्ठम् दानीयो द्विजः सीमो

गजः शयनं गृहमित्यादौ यथाक्रमं करणत्वादि धात्वर्थविशेष्यत्वेनातु

भाव्यते । व्युत्पत्तिवैचित्र्येण पदार्थैकदेशेपि पचति पच्यते इत्यादौ कर्तृत्वादौ ।

धात्वर्थस्य पाकादेरन्वयात् । विषवृक्षोपि संवर्ध्य स्वयं छेत्तुम सांप्रतम् ।

१ ( कुमारसं० २।५५ ) सेवितुं सांप्रतं विज्ञैगुरुः परुषवागपि इत्यादौ तु

निपातेन क्वचित् कर्मत्वकारकस्योक्तत्वम् ( श० प्र० पृ० १०५ ) ॥

अनुक्तं तु कारकं यथा रामेण हतो वालीत्यादौ रामनिष्ठं कर्तृत्वम् /

ग्रामं गच्छतीत्यादौ ग्रामनिष्ठं कर्मत्वम् । शरैः शातितपत्र इत्यादौ शरनिम

काष्ठैः पचतीत्यादौ च काष्ठनिष्ठं करणत्वम् । विप्राय ददातीत्यादौ विप्रतिष्ठ

संप्रदानत्वम् । एतादृशमनुक्तं कारकं भवति । [ञ] कर्तृत्वादिव्यपदेश

कारिणी क्रिया कारकम् । यथा कारके ( १ । ४ । २३) इति पाणिनिसूत्रे

भाष्यं यावद्र्याक्रियायामिति तावत्कारके इति । अधिकं तु ( श०
कारक

 
<कारक
विभक्तिः
( सुप्) धात्वर्थे प्रकारीभूतार्थबोधिका विभक्तिः ।

यथा ग्रामं गच्छति घटं पश्यति वृक्षात्पतति इत्यादौ द्वितीया पञ्चम्यादि ।

कारकविभक्तिरुच्यते । अत्र गच्छतिपश्यत्याद्यर्थे गमनदर्शनादौ
विभक्तिर्भवति इति विज्ञेयम् ( श० प्र० पृ० ७७ ) । कारक विभक्ति /

याद्युपस्थापितकर्मत्वादि प्रकारीभूय भासत इति द्वितीयादिः कारक
 

विभक्तिर्भवति इति विज्ञेयम् ( श०
प्र० पृ० ११४७७ ) । कारक विभक्ति /
च क्रियाजनकत्वसमानाधिकरणकर्त्रादिषट्कान्य
त्र द्रष्टमार्थत्व्यम् ।
 
( ल० श० शे
 
श०
 
द्विती
 
)
पृ० १९३ ) ।
 
-
 
कारकाथो -

 
<कारकार्था>
वृत्त्या कारकस्य बोधिका सुब्विभक्तिः । यथा वृक्षात्पतति श्री

गच्छतीत्यादौ कारकाथ पञ्चम्यादिविभक्तिः ( श० प्र० पृ०
७७)।
 
<
कारकार्थान्यार्था ->
[क ]
-[ क ]
वृत्या
 
वृत्या
 
कारकार्थबोधकान्या
 
सुब्विभक्ति
( श० प्र० श्लो० ६६ पृ० ७७ ) । यथा नीलो घट इत्यादौ मतविशे
 
७७)

अमेदार्थबोधिका एकत्वबोधिका वा प्रथमा विभक्तिः । [ख
/
यत्सुविमतिः
 
-
 
पो
यादृशार्थो न प्रकारीभूय भासते। धात्वर्थे याहगर्थे सा कारकान्यार्थ
 
अमेदार्थबोधिका एकत्वबोधिका वा प्रथमा विभक्तिः । [ख / य