This page has not been fully proofread.

२२२
 
न्यायकोशः ।
 
पच्यते इत्यादौ तिङा पाचकः पच्यमान इत्यादौ च कृता कर्तृत्वं कर्मत्वं च
विशेष्यत्वेथा पचनं काष्ठम् दानीयो द्विजः सीमो
गजः शयनं गृहमित्यादौ यथाक्रमं करणत्वादि धात्वर्थविशेष्यत्वेनातु
भाव्यते । व्युत्पत्तिवैचित्र्येण पदार्थैकदेशेपि पचति पच्यते इत्यादौ कर्तृत्वादौ ।
धात्वर्थस्य पाकादेरन्वयात् । विषवृक्षोपि संवर्ध्य स्वयं छेत्तुम सांप्रतम् ।
१ ( कुमारसं० २।५५ ) सेवितुं सांप्रतं विज्ञैगुरुः परुषवागपि इत्यादौ तु
• निपातेन क्वचित् कर्मत्वकारकस्योक्तत्वम् ( श० प्र० पृ० १०५ ) ॥
अनुक्तं तु कारकं यथा रामेण हतो वालीत्यादौ रामनिष्ठं कर्तृत्वम् /
• ग्रामं गच्छतीत्यादौ ग्रामनिष्ठं कर्मत्वम् । शरैः शातितपत्र इत्यादौ शरनिम
काष्ठैः पचतीत्यादौ च काष्ठनिष्ठं करणत्वम् । विप्राय ददातीत्यादौ विप्रतिष्ठ
संप्रदानत्वम् । एतादृशमनुक्तं कारकं भवति । [ञ] कर्तृत्वादिव्यपदेश
कारिणी क्रिया कारकम् । यथा कारके ( १ । ४ । २३) इति पाणिनिसूत्रे
भाष्यं यावद्र्याक्रियायामिति तावत्कारके इति । अधिकं तु ( श०
कारक विभक्तिः – ( सुप्) धात्वर्थे प्रकारीभूतार्थबोधिका विभक्तिः ।
यथा ग्रामं गच्छति घटं पश्यति वृक्षात्पतति इत्यादौ द्वितीया पञ्चम्यादि ।
कारकविभक्तिरुच्यते । अत्र गच्छतिपश्यत्याद्यर्थे गमनदर्शनादौ
विभक्तिर्भवति इति विज्ञेयम् ( श० प्र० पृ० ७७ ) । कारक विभक्ति /
याद्युपस्थापितकर्मत्वादि प्रकारीभूय भासत इति द्वितीयादिः कारक
 
प्र० पृ० ११४ ) तत्र द्रष्टव्यम् ।
 
शे०
 
श०
 
द्विती
 
पृ० १९३ ) ।
 
-
 
कारकाथो - वृत्त्या कारकस्य बोधिका सुब्विभक्तिः । यथा वृक्षात्पतति श्री
• गच्छतीत्यादौ कारकाथ पञ्चम्यादिविभक्तिः ( श० प्र० पृ०
कारकार्थान्यार्था -[क ]
-[ क ] वृत्या
 
वृत्या
 
कारकार्थबोधकान्या
 
( श० प्र० श्लो० ६६ पृ० ७७ ) । यथा नीलो घट इत्यादौ मतविशे
 
७७)/
सुविमतिः
 
-
 
यादृशार्थो न प्रकारीभूय भासते। धात्वर्थे याहगर्थे सा कारकान्यार्थ
 
अमेदार्थबोधिका एकत्वबोधिका वा प्रथमा विभक्तिः । [ख / य