This page has not been fully proofread.

न्यायकोशः ।
 
क.
 
कक्ष:- शिक्यतलम् ( मिताक्षरा २।१०२ ) ।
 
कठिनत्वम् --१ अवयवसंयोगविशेषः (त० दी० १ पृ० ६ ) ( त०
भा० पृ० २७) । यथा गण्डाभोगात्कठिन विषमामेकवेणीं करेण
(मेघ० उ० ३१ ) इत्यादौ । २ स्पर्शविशेष: ( सि० च० ) । यथा
काठिन्यादि क्षितावेव (भा० प० श्लो० १०५) इत्यादौ पृथिवीमात्र-
वृत्ती कठिनसुकुमारस्पर्शी (मु० गु० पृ० १९७ ) । द्रव्यस्यारम्भक-
संयोगविशेषात्स्पर्शविशेष इति केचित् । गुणान्तरमिति केचिदाहुः ।
 
-
 
अकठिनैरपि तन्तुभिरारचय इति ( न्या० ली० पृ० ५०) । ३ शब्दा-
●देस्तु दुर्बोधत्वमेव काठिन्यम् । ४ हृदयादेश्च काठिन्यं तु अवच्छेदकता-
. संबन्धेन दयाया अभाव एव इत्यादिक स्वयमूह्यम् ।
कणाद: - १ वैशेषिकसूत्रकारः कश्यपगोत्रजः ऋषिविशेषः । सच
अथातो धर्मे व्याख्यास्यामः इत्यारभ्य तद्वचनादाम्नायस्य प्रामाण्यम्
• इत्यन्तं दशाध्यायात्मकं वैशेषिकदर्शनाख्यं तर्कशास्त्रं प्रणिनाय । तन्मते
सप्त पदार्था इत्याद्यस्मिन् कोशे संपादितमेव । अधिकं
व्याख्याने द्रष्टव्यम् । २ स्वर्णकार इति काव्यज्ञाः (वाच० ) ।
 
१९७
 
-
 
कथा -१ [क] नानावक्तृकः पूर्वोत्तरपक्षप्रतिपादकवाक्यसंदर्भः ( त ०
भा० पृ० ४४ ) ( त० दी० पृ० ४३) । एकेन पूर्वपक्षः क्रियते ।
( नील० पृ० ४३) । कथाधिकारिणस्तु तत्त्वनिर्णयविजयएतदन्य-
अन्येन समाधानम् । एवं क्रमेण नानाकर्तृकत्वं वाक्यसमूहस्यावसेयम्
•तराभिलाषिणः सर्वजनसिद्धानुभवानपलापिनः श्रवणादिपटवः अकलह-
कारिणः कथौपयिकव्यापारसमर्थाः ( गौ० वृ० १ । २ । १९ प्रस्तावना ) ।
कथकस्य कथायां नियमविशेषः खण्डने दर्शितः । यथा अथ कथायां
वादिनो नियममेतादृशं मन्यन्ते प्रमाणादयः सर्वतन्त्रसिद्धान्ततया सिद्धाः
• पदार्थाः सन्तीति कथकाम्यामभ्युपेयम् इति । तदपरे न क्षमन्ते ।
तथाहि प्रमाणादीनां सत्त्वं यदभ्युपेयं कथकेन तत् कस्य हेतोः । किं