2023-10-22 11:31:37 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१८४
 
न्यायकोशः ।
 
(जै० न्या० अ० ९ पा० १ अधि० १ ) । २ ताराख्यः सिद्धि-

विशेष ऊह इति तन्त्रवेत्तार आहुः ( वाच ० )।
 

 

 
ऋणम्
 

 
<ऋ>
 
<
ऋक्>
[क] पादेनार्थेन चोपेता वृत्तबद्धा मन्त्रा ऋचः (जै० न्या०

अ० २ पा० १ अधि० १२ ) । [ ख ] तेषामृग्यत्रार्थवशेन पाद-

व्यवस्था । अस्यार्थः यत्र वाक्ये अर्थवशेन छन्दोविशेषवशेन पाद-

व्यवस्था सा ऋक् (अ० २ पा० १ अधि० १० सू० ३५ ) ।

 
<ऋणम्>
[क] पश्चाच्छोध्यत्वेनाङ्गीकृत्य गृहीतं द्रव्यम् ( श० प्र०

पृ० ८६ ) । यथा ऋणानि पित्रादिभिः कृतानि अस्माभिर्देयानि । अय

मत्कृतानि ऋणानि इत्यादौ ( भा० ) ( वाच० ) । [ख ] उत्तमर्णाय

दातव्यत्वेन स्वीकृतं धनम् । [ग शाब्दिकास्तु सजातीयद्रव्यातर

दान मङ्गीकृत्य परदत्तपरकीयद्रव्यादानम् । तज्जन्योधमर्णनिष्ठः परिशोधन

नाश्यः अदृष्टविशेषो वा इत्याहुः ( ल०म० ) ।
 

 
<
ऋतम्>
ऋतशब्दः कर्मवचनः । ऋतं पिबन्तौ इति वचनात् ( स०)
 
AERIAL
 

सं० पृ० १०० रामानु० ) ।
 
SWEE
 

 
<
ऋतु: ->
[क] सौरं मासद्वयं राम ऋतुरित्यभिधीयते (पु० चि० ० ८ ) ।

ख द्वंद्वमुपददाति तस्माद्वंद्वं ऋतवः (अग्निचयने पु० चि० पृ० ७)/

[ग] ऋतौ चन्द्रनिमित्तत्वं ऋतूनन्यो विदधज्जायते पुनरित्यतः मन्त्र•

वर्णाप्रतीयते । पुनः पुनर्यो जायते स एव विदधतून् । चन्द्रः पुनः

पुनर्जन्यः तस्माच्चन्द्रवशाहतुः (त्रिका० म० पु० चि० पृ०

 
<
ऋते>
अभावः । यथा ऋते कृष्णान्नोत्पद्यते सुखमित्यादौ ।

योगत्वं पञ्चम्यर्थः । कृष्णशब्दस्तद्भक्तिलाक्षणिकः । एवं च कृष्णभक्ति
 
८)1
प्रति
 
-
 

यथा वा अभ्रातृको हरेत्सर्वे दुहितॄणां सुतादृते ( याज्ञ० २/१३९//
)
प्रतियोगिकाभावप्रयोज्य: सुखकर्तृकोत्पत्त्यभावः इति बोध: ( ल० म० ) ।
 

इत्यादौ ।
 
-
 
8
 

 

 
<
ऋत्विक्>
ऋत्विग्यज्ञकृदुच्यते । यः पाकयज्ञादिकं वृतः करोति स ऋत्विक
 

( मिता० १।३५ ) ।
 
शाही