This page has not been fully proofread.

न्यायकोशः ।
 
११७
 
[ख] क्रियाजनकव्यापारमात्रमिति भट्टमीमांसकाः ( म० प्र० ) ।
[ग] उत्पादना । सा चोत्पादकतेति रत्नकोशकृत् ( चि० ४ ) ।
[घ ] कर्ता कर्म चाख्यातार्थ इति शाब्दिका वदन्ति ( म०प्र०
पृ० ५५ ) । आख्यातपदं वैयाकरणमतेपि तिङ्परमिति मत्वेदमुक्तम् ।
वस्तुतो वैयाकरणमत आख्यातं नाम तिङन्तम् (शब्दे० शे० समा० पृ०
maha
२३६) इति बोध्यम् । वर्तमानादिकालश्च तिङर्थः (म० प्र० पृ० ५५ ) ।
एकत्वादिसंख्या च तिर्थ: ( चि० ४ ) । आख्यातत्वं दशलकार -
साधारणम् ( लौ० भा० ) । सर्वत्र आख्यातार्थो भावनेति मीमांसकाः ।
मणिकृतस्तु (गङ्गेशोपाध्यायाः) जानातीत्यादौ यत्नो नाख्यातस्यार्थः किं
तु कालसंख्ये उमे एवेत्याहुः ( न्या० म० ४ पृ० १९ ) ।
 

 
यथा आगमः खल्वपि ब्राह्मणेन
आगमः –१ वेदशास्त्रमन्त्रादिः ।
निष्कारणो धर्मः षडङ्गो वेदोध्येयो ज्ञेयश्चेत्यादौ ( म० मा० ११ १११ ) ।
आगमलक्षणं च प्रामाणिकैरित्थमुच्यते सिद्धं सिद्धैः प्रमाणैस्तु हितं
वात्र परत्र वा । आगमः शास्त्रमाप्तानामाप्तास्तत्त्वार्थवेदिनः ॥ इति । २
प्रत्ययादेशमिन्नत्वे सति साक्षालक्ष्यसंस्कारकतया शास्त्रविहितः प्रकृतिप्र-
त्ययानुपघातको यः अट् इट् इत्यादिः स आगम इति शाब्दिका वदन्ति ।
(३ साक्षिपूर्वकं लिखितपत्रम् ( दस्तऐवज इति प्र० ) । यथा आगमो
निष्फलस्तत्र भुक्तिः स्तोकापि यत्र नो ( वीरमित्रो० २ दाय० )
इत्यादावागमशब्दस्यार्थ इति व्यवहारशास्त्रज्ञा आहुः । ४ स्वत्वहेतुः
प्रतिग्रहक्रियादिरागमः ( मिताक्षरा अ० २ श्लो० २७)। ५ उत्पत्तिः ।
यथा आगमापायिनो नित्याः ( गीता० ) इत्यादौ ( वाच० ) ।
 
59
 
-
 
आगमनम् – १ [ क ] किंचिदेशावधिकविभागजनकक्रिया । यथा संव-
त्सरे व्यतीते तु पुनरागमनाय चेत्यादौ । [ख ] प्रयोक्तृसंनिकृष्टप्रदेशा
नुयोगिकसंयोगानुकूलव्यापारः । यथा अयं देवदत्तोत्रागच्छतीसादौ ।
२ प्राप्तिः । यथा एतत्ते सर्वमाख्यातं वैरस्यागमनं महदित्यादौ
रामा० ) ।
शिलशिलील फी