This page has not been fully proofread.

११०
 
न्यायकोशः ।
 
३ महत्तत्त्वजन्यः पञ्चतन्मात्रादीनां कारणीभूतस्तत्त्वविशेषोहंकार इत
सांख्याः। तन्मते वैकारिकतामसभेदेन द्विविधोहंकार इति बोध्यम् । बाद-
रायणाचार्यास्तु वैकारिकतैजसतामसभेदेन त्रिविधोहंकार इति प्रादुः ।
अहः - १ संपूर्णादित्यमण्डलदर्शनयोग्यः कालः ( वै० उ० ) ।
अहो अहोभिर्महिमा हिमागमे (नैषध ० ) इत्यादौ । २ क्वचित् दिन
रात्रिसमुदितः कालः । यथा मासैदशभिर्वर्षं दिव्यं तदहरुच्यते ।
( सू० सि० ) । यथा वा विप्रः शुध्येद्दशाहेन द्वादशाहेन भूमिप
( मनु० ५/८३ ) इत्यादौ । ३ अहोरात्रसाध्यः एकः सोमयागो,
वेदे अहःशब्देनोच्यते । तादृशानामहर्विशेषाणां गणः षडहः
( पु० चि० पृ० १०) ।
 
a
 

 
• अहम् – [क ] तत्कालीनस्वातन्त्र्योच्चारयितृचैत्रत्वादिविशिष्टः । अत्र
 
स्वातन्त्र्योत्त्या च वाच्यस्त्वया मद्वचनात्स राजा इत्यादौ
 
न मत्पदा-
कवेर्बोध: ( दि० ४ पृ० १७९ ) । अत्र स्वतन्त्रोच्चारणं
वाक्यान्तरस्थक्रियाकर्मतया स्वघटितवाक्यार्थप्रत्यायनेच्छानधीनस्वोच्चार
णम् ( ग० शक्ति० पृ० २७ ) । [ ख ] स्वोच्चारणकर्ततावच्छेदक-
धर्मावच्छिन्नः । यथा अहं गच्छामीत्यादावस्मदर्थः ( ग०
 
पृ० २६-२७ ) । अत्र स्वोच्चारणकर्तृतावच्छेदकावच्छिन्नविषयकत्व-
स्वजन्यत्व - एतदुभयसंबन्धेन अस्मत्पदप्रकारकबोधविषयकः संकेतः अस्म-
त्पदस्थलेभ्युपेयते ।
 
JEE
 
अहिंसात्रतम् -- न यत्प्रमादयोगेन जीवितव्यपरोपणम् । चराणां स्थावराणां
च तदहिंसाव्रतं मतम् ॥ ( सर्व० सं० पृ० ६५ आहेत० ) /
 
अहीनः- आवृत्तसोमयागरूपो द्विरात्रत्रिरात्रादिरहर्गणः (जै० न्या० अ० ३
 
पा० ३ अधि० १३ ) ।
 
अहेतुसमः – ( जातिः ) [ क ]
 
1
 
त्रैकाल्यासिद्धेर्हेतोरहेतुसमः
 
५।१।१८ ) । हेतुः साधनम् । तत् साध्यात्पूर्वम् पश्चात्
 
शक्ति०
 
( गौ०
 
सद में