2023-10-19 15:53:03 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 

 
त्वम् । अत्रेदं बोध्यम् । देशे वृत्तौ कालस्यावच्छेदकत्वम् काले वृत्तौ

देशस्यावच्छेदकत्वम् इति नियमेन गवाभावावच्छेदकत्वं कदाचिद्देशस्य

कदाचित्तु कालस्यापि संभवति इति । किंचात्र अवच्छेद्याधिकरणत्वं

यस्य संभवति तस्यैवावच्छेदकत्वम् इति नियमोप्यङ्गीकर्तव्यः

तेन प्रलयस्य गवावच्छेदकत्वापत्त्यसंभवः (ग० च० १ स्वलक्षण ० ) ।
छे

देशकालयोरवच्छेदकत्वं
तु स्वरूपसंबन्धरूपमेवेति नियमोत्र ज्ञेयः ।

२ अवच्छेदकत्वाख्यो विषयतात्मकः स्वरूपसंबन्धविशेषः । यथा पर्वते

वह्निसाधने पर्वतत्वस्य पर्वतो वह्निमान् इत्यनुमित्यात्मकज्ञानीयवह्निनिष्ठ-

विधेयतानिरूपितोद्देश्यतावच्छेदकत्वम् । ३ स्वाश्रयजन्यत्वम् स्वाश्रय-

विशेषणत्वं वा । यथा धात्वर्थतावच्छेदकफलशालित्वं कर्मत्वमित्यादौ

फले धात्वर्थताया अवच्छेदकत्वम् । स्वं धात्वर्थता । तदाश्रयो

व्यापाररूपो धात्वर्थः । तज्जन्यत्वं फले । शाब्दिकास्तु फलावच्छिन्न-

व्यापार इत्यादौ फलसंबन्धिव्यापारः इति बोधोदयात् संबन्ध एवात्रा-

वच्छेदकत्वमित्याहुः ( वै० सा० द० सु० ) । ४ व्यापकत्वम् । यथा

पर्वतत्वावच्छेदेन वहौ साध्ये पर्वतो वह्निमानित्यादौ पर्वतत्वव्यापकवह्नि-

प्रतियोगिकसंयोगत्वस्यावगाहमानं संसर्गतावच्छेदकत्वम् (ल० व०

पृ० २२ ) । अत्र पर्वतत्वव्यापकवह्निप्रतियोगिकसंयोगस्याप्रसिद्ध्या

तादृशसंयोगत्वे संसर्गताया अवच्छेदकत्वं न भासते अपितु केवल-

संयोग एव पर्वतत्वव्यापकत्वं संसर्गतावच्छेदकत्वेन (अवच्छेदककोटि-

प्रविष्टानामध्यवच्छेदकत्वमिति पक्षे ) भासते इति तु वयम् । ५ व्याप्य-

त्वम् । यथा यद्रूपावच्छिन्नविषयतानिरूपित विषयिता अनुमितिप्रतिबन्धक-

तावच्छेदिका तद्रूपावच्छिन्नत्वमिति हेत्वाभाससामान्यलक्षणे हृदो न

वह्निमान् इति निश्चयीयविषयितायां हृदो वह्निमान् इत्यनुमिति निष्ठप्रति -

• बध्यता निरूपित प्रतिबन्धकताया अवच्छेदकत्वम् । व्याप्यत्व मित्यस्य

स्वव्यापकतत्कत्वमित्यर्थः ( ग० सामा० प० ९) । कचिच्च स्वव्यापक-

तत्कान्यत्व-तत्सामानाधिकरण्य- एतदुभयाभाववत्त्वम् । तेन व्यधिकरण -

धर्मस्य प्रतियोगितावच्छेदकत्वं संगच्छते ( ग० च० द्वितीयस्वलक्षण
 
1