2023-12-26 07:31:21 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
९०२५
 
व्याख्यानावसरे संपादितमेव इति । ३ बुद्धिसत्त्वस्य परिणाम विशेषः इति

सांख्या आहुः । ४ निद्रा इति केचिदाहुः । ५ स्वर्गः इति मीमांसका

आहुः । ६ सुखकरम् ७ सुखी च इति काव्यज्ञा आहुः । ८. वृद्धिना-

मौषधि विशेषः इति भिषज आहुः । ९ वरुणपुरी इति पौराणिका आहुः ।

न्यायमते सुखं चतुर्विधम् वैषयिकम् आभिमानिकम् मानोरथिकम् आ-

भ्यासिकं चेति । तत्र आद्यं विषयसाक्षात्कारजन्यम् । द्वितीयं राज्याधिप-

व्यपाण्डित्यगर्वादिजन्यम् । तृतीयं विषयध्यानजन्यम् । तुरीयं च सूर्यनम-

स्कारायासादिजन्यं लाघवरूपम् ( सि० च० ) इति । मीमांसकमते च

सुखं द्विविधम् सांसारिकम् पारमार्थिकं च । तत्राद्यम् प्रयत्नोत्पाद्यं साधना-

धीनं सुखम् । द्वितीयं तु स्वर्गः इति । वेदान्तिमते च सुखं द्विविधम् नि -

त्यम् जन्यं च । तत्र विषयसंपर्काद्वैषयिकं सुखं जन्यम् । ब्रह्मस्वरूपं सुखं

तु नित्यम् इति । तदेतद्वेदान्तिमायावादिमतम् मुक्तिवादे मणिकता निरा-

कृतम् । तत्र न च नित्यसुखाभिव्यक्तिर्मुक्तिः इत्युपक्रम्योक्तम् स्वप्रकाश-

सुखात्मकब्रह्मणो नित्यत्वे मुक्तसंसारिणोरविशेषप्रसङ्गः । पुरुषप्रयत्नं

विना तस्य सत्त्वात् । अपुरुषार्थत्वाच्च । अविद्यानिवृत्तिः प्रयत्नसाध्या

इति चेत् । अविद्या यदि मिथ्याज्ञानम् अर्थान्तरं वा उभयथापि सुख-

दुःखाभावसाघनेतरत्वेन तन्निवृत्तेरपुरुषार्थत्वम् ( चि० २ परिशिष्ट ०

मुक्ति० पृ० ४६-४७ ) इति । दुःखध्वंसस्यैव परमप्रयोजनत्वम्

स एव मोक्षः (चि० २ परिशि० मुक्ति० पृ० ४० ) इति च । पात-

अलास्तु वैषयिकसुखानां परिणामदुःखादिभिः दुःखत्वमेव वैराग्यार्थ

मन्यन्ते । अत्र सूत्रम् परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःख-

मेव सर्व विवेकिन: ( पात० पा० २ सू० १५ ) इति ।

 
<
सुगतः -- >
९ बुद्धः । २ सुष्ठु गतियुक्तः ( अमरः ३ । ४ । २ ) ।

 
<
सुतराम्- >
( अव्ययम् ) अवधारितार्थस्यातिशयौचित्यम् । यथा धेन्वा तद-

ध्यासितकातराक्ष्या निरीक्ष्यमाणः सुतरां दयालुः (रघु० स० २
श्लो०

१० ५२ ) इत्यादौ सुतराम् इत्यस्यार्थः । अत्र कातराक्ष्या धेन्वा

दृश्यमानत्वेन दयालुत्वस्यातिशयौचित्यम् इति विज्ञेयम् । अत्र व्याकरणम्
 

१२९ न्या० को०