2023-12-26 07:26:31 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१०२४
 
न्यायकोशः ।
 
धर्मः इति सांख्या आहुः । अत्र सांख्यानां मायावादिनां चायमा-

शयः सुखं चित्तधर्मोप्यभ्यस्ततया प्रतिबिम्बरूपेण वात्मनि वर्तत इति ।

अत्रेदं विज्ञेयम् । कणादमहर्षिश्च कण्ठतः सुखदु:खयोः इष्टानिष्टका-

रणविशेषाद्विरोधाच्च मिथः सुखदुःखयोरर्थान्तरभावः (वै० १० ११ ११)

इत्यनेन कारणभेदात् भिन्नपदार्थत्वमुक्तवान् । तथा चायमर्थः ।

दुःखाभिन्नं सुखं न भवति । तथा च सुखं दुःखमिश्रितत्वेन दुःखाभिन्न-

मस्ति इति प्रत्ययस्तु भ्रम एव इति । कार्यभेदेनापि सुखस्य दुःखा-

द्भेदमाहुः । अनुग्रहाभिष्वङ्गनयनप्रसादादि

प्रशस्तपादाचार्यादयः (वै० उ० १०/१/१ पृ० ४१७) । अत्र

भाष्यम् । अनुग्रहलक्षणं सुखम् । स्वर्गाद्यभिप्रेतविषयसांनिध्ये सति इष्टो-

पलब्धीन्द्रियार्थसंनिकर्षाद्धर्माद्यपेक्षादात्ममनसोः संयोगाद्यद्यदनुग्रहाभि-

ष्वङ्गनयनादिप्रसादजनकमुत्पद्यते तत्सुखम् । तदिदमतीतेषु विषयेषु
 
-
 

स्रक्चन्दनादिषु स्मृतिजम् । अनागतेषु संकल्पजम् । यत्तु विदुष
 

विषयानुस्मरणेच्छासंकल्पेष्याविर्भवति तत् विद्याशमसंतोषधर्मविशेष-

निमित्तम् ( प्रशस्त ० २ पृ० ३२) इति । [ग अनित्येच्छानधीने-

च्छा विषयः ( प्र० प्र० ) । घ सुखत्वसामान्यवत् । इदं च जीवे-

श्वरसुखसाधारणलक्षणम् इति विज्ञेयम् । [ ङ ] निरुपाध्यनुकूलवेद्यम् ।

अत्र अनुकूलमिच्छाविषयः उपाधि प्रयोजकः इत्यर्थः (५० च०

पृ० ३० ) । [च ] सर्वात्मनामनुकूलवेदनीयम् ( त० भा० )

( त० सं० ) । अत्रानुकूलत्वं चेष्टत्वम् ( सि० च० ) । तथा च

इच्छाविषयत्वेन ज्ञानविषयः इति तु वयं ब्रूमः । २ कचित् दुःखाभावः ।

यदनुभवाय चित्तमनुकूलं भवति तत् इत्यर्थः इति कश्चिदाह । तन्न ।

यथा भारवाहकस्य भारापगमे दुःखाभावः । अयमाशयः । भारवाहकस्य

भारापगमे सुखी संवृत्तोहम् इति प्रत्ययस्य दुःखाभावविषयकत्वेनोपग-

प्रयोगो बहुधा लोके । यथा ज्वराद्यपगमे लौकिका व्याचक्षाणा भवन्ति

मात् दुःखाभावे सुखत्वमुपचर्यते इति । दृष्टश्च दुःखाभावेपि सुखशब्द-

सुखिनः संवृत्ताः स्मः इति ( न्या० वा० ११ १/२२ १० ९० )

(मु० १ आत्मनि० पृ० १०३) । अधिकं शिष्टं तु दुःखशब्द-