This page has not been fully proofread.

१०२०
 
न्यायकोशः ।
 
सिद्धान्तः–१
 
[ क ] तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः ( गौ०
१ । १ । २६ ) । समुदितार्थश्च तन्त्रार्थसंस्थितिस्तन्त्रसंस्थितिः। अधिकरणा-
नुषक्तार्थसंस्थितिरधिकरणसंस्थितिः । अभ्युपगमसंस्थितिरनवधारितार्थ-
परिग्रहः । तद्विशेषपरीक्षणायाभ्युपगमसिद्धान्तः (वात्स्या० १/१/२६) ।
अथ वा तत्रं शास्त्रं तदेवाधिकरणं ज्ञापकतया यस्य तादृशस्य योभ्युपग-
मस्तस्य समीचीनतया असंशयरूपतया स्थितिः इति । अत्र अभ्युपगम्य-
मानोर्थः सिद्धान्तः इति भाष्यम् । अभ्युपगमव्यवस्था सिद्धान्तः । अभ्यु-
पगमः इदमित्थंभूतं वा इति न्यायवार्तिकटीका (गौ० वृ० १/१२/२६)
( न्या० वा० १ पृ० १७) । अत्रेयं व्युत्पत्तिः सिद्धस्य संस्थितिः
सिद्धान्तः इति । संस्थितिरित्थंभावव्यवस्था धर्मनियमः (वात्स्या०
१९९१ । २६ अवतर० पृ० ४७ ) । [ख ] शास्त्रितार्थनिश्चयः (गौ०
वृ० १ । १ । २६ ) । शास्त्रप्रतिपादितार्थनिश्चय इत्यर्थः । [ग]
णिकत्वेनाभ्युपगतोर्थ: ( त० दी० पृ० ४३ ) ( त० मा० पृ० ४२)
( सर्वे० पृ० २३८ अक्ष० ) । तथा चोक्तं तार्किकरक्षायाम् अभ्युपेतः
प्रमाणैः स्यादाभिमानिकसिद्धिभिः । सिद्धान्तः सर्वतन्त्रादिभेदात्स च
चतुर्विधः ॥ ( ता० २० श्लो० ५८) इति । [घ ] तत्तच्छास्त्र सिद्धार्थः
(दि० १) । तन्त्रभेदात्तु खलु स चतुर्विधः सर्वतन्त्रसंस्थितिः प्रति-
तन्त्रसंस्थितिः अधिकरणसंस्थितिः अभ्युपगमसंस्थितिश्च इति (गौ०
पृ० ३) । यथा न्यायसिद्धान्तमञ्जरी इत्यादौ सिद्धान्तशब्दस्यार्थः
१ । १ । २७ ) ( त० मा० पृ० ४२ ) । २ अबाधितार्थः ( म०प्र०
( न्या० म० पृ० १ ) । ३ मीमांसकास्तु पञ्चावयवयुक्ताधिकरणस्य
चरमोङ्गविशेषः सिद्धान्त इत्याहुः । ४ ज्योतिषज्ञास्तु ज्योतिः शास्त्रमन्य
विशेषः । यथा सूर्यसिद्धान्तसोमसिद्धान्तादिः इत्याहुः । तल्लक्षणमुक
 
त्रुट्यादिप्रलयान्तकालकलनामानप्रभेदः क्रमाचारश्च द्युसदां द्विधा
 
गणितं प्रश्नास्तथा सोत्तराः । भूधिष्ण्यग्रहसंस्थितेश्च कथनं यथार
शि० ) इति । ५ वादिजनास्तु प्रमाणाद्युपन्यासेन पूर्वपक्षनिरास
यत्रोच्यते सिद्धान्तः स उदाहृतोत्र गणितस्कन्धप्रबन्धे बुधैः ॥ (सि
 
• सिद्धपक्षस्य स्थापनरूपो वाक्यस्तोम इत्याहुः ।