This page has not been fully proofread.

न्यायकोशः ।
 
साहाय्यम् - सहायता ।
 
साहित्यम् – १ तत्तत्क्रियाकालवृत्तित्वम् सहवर्तमानत्वं वा । यथा एकेनापि
सुपुत्रेण सिंही स्वपिति निर्भयम् । सहैव दशभिः पुत्रैर्भारं वहति गर्दी ॥
इत्यादौ सहशब्दस्यार्थः । अत्र वर्तमान इत्यव्याहारात् वर्तमानत्वक्रिया-
मादायैव साहित्यबोधः इति वदन्ति ( ग० व्यु० का० ३१० ९१) ।
अथ वा विद्यमान इत्यध्याहारात् विद्यमानत्वमपि सहशब्दार्थः । अत एव
विद्यमानसहार्थे तृतीयेयम् इति शाब्दिकमतमपि वरीवर्ति । अत्र पुत्रे
( का० व्या० पृ० ८ ) । २ [क] तुल्यवदेक क्रियान्वयित्वम् (
भारवहनकर्तृत्वाभावेपि सहशब्दप्रयोगादध्याहार आवश्यकः इति ज्ञेयम्
म० ४ ) ( दि० ४ ) । तदर्थश्च एककारकान्वयित्वेन तुल्ययोरेक-
जातीय क्रिययोरन्वयित्वम् (समानकालीनत्वम् ) ( श० प्र०
पृ० ११९ ) इति । [ख अन्ये तु परस्परसापेक्षाणां तुल्यरूपाण
मेक क्रियान्वयित्वम् इत्याहु: ( श्राद्ध० ) ( वाच० ) । शाब्दिकास्तु
समभिव्याहृतत्वं सहितत्वम् इत्याहुः ( सि० कौ० ) । ३ बुद्धिविशेष-
विषयत्वम् । ५ काव्यज्ञास्तु पद्यात्मकं काव्यं साहित्यम् इत्याहुः । शिक्षं
 
श्लो०
 
तु सहशब्दव्याख्याने दृश्यम् ।
 
Mad
 
सिंहासनम - विजयो जयदो नाम रिपुघ्नोतिप्रियंकरः / दुःसहो धर्मदा
शान्तः सर्वारिष्टविनाशनः ॥ एतेष्टौ संनिधौ प्रोक्तास्तव सिंहा महाबलाः ।
तेन सिंहासनेति त्वं विप्रैर्वेदेषु गीयसे । ( पु० चि० पृ० ७२ ) ।
सिद्धम् - १ इदमित्थंभूतं च इत्यभ्यनुज्ञायमानमर्थजातम् । यथा सिद्धान्त
इत्यादौ सिद्धशब्दस्यार्थ: ( वात्स्या० १२/१२/२६ ) । २ सिद्धिविषयः
• शब्दार्थ इति मायावादिवेदान्तिनो वदन्ति । ५ देवयोनिविशेषः
३ निश्चितम् । ४ परिनिष्ठितम् । यथा परब्रह्म सिद्धम् इत्यादौ सि
पौराणिका आहुः । ६ मौहूर्तिकास्तु विष्कम्भादिषु मध्ये (२१) ए
विंशो योगः इत्याहुः । ७ कृष्णधत्तरम् इति भिषज आहुः । ८ म
विशेषः सिद्धियुक्त मन्त्रश्च इति मात्रिका आहुः । ९ शाब्दिकास्तु कि
विशेषः इत्याहुः । १० निष्पन्नम् इति काव्यज्ञा आहुः ।
 
ambe
 
-
 

 
९४ टी०