This page has not been fully proofread.

९९०
 
न्यायकोशः ।
 
200
 
• इतिः । सांख्यमते तु बुद्धेः साक्षी पुरुषः । अत्र सूत्रम् साक्षात्संबन्धात्
* साक्षित्वम् (सांख्य० अ० १ सू० १६१) । अत्रार्थे पाणिनिसूत्रम् सा-
●ाद्रष्टर संज्ञायाम् (पाणि० ५/२/९१) इति । अत्रायं विवेकः । सुषुत्या-
द्यवस्थात्रयसाक्षित्वं तु सांख्यमते बुद्धिनिष्ठसुषुत्या दियद्रष्टृत्वमा पुरु
(सांख्य ० अ० १ सू० १४८) (सांख्य० मा० १/१६१) ।
मायावादिमते तु तादृशबुद्धिवृत्तीनां प्रकाशनम् ( वेदा०प० ) इति ।
तदुक्तम् जाग्रत् स्वप्नः सुषुप्तं च गुणतो बुद्धिवृत्तयः । तासां विलक्षणो
जीवः साक्षित्वेन व्यवस्थितः ॥ ( सांख्य० भा० अ० १ सू० १४८) ।
• मध्वमतानुयायिनस्तु स्वप्रकाशात्मस्वरूपोनुभवः साक्षी इत्याहुः ।
वली पृ० २२) । व्यवहारशास्त्रज्ञास्तु विवादविषयप्रमाता साक्षी ।
• तत्स्वरूपमुक्तं मनुना समक्षदर्शनात्साक्ष्यं श्रवणाच्चैव सिद्ध्यति ( मनु
० ७४ ) इति । साक्षिप्रयोजनमुक्तं नारदेन संदिग्धेषु तु
( वीरमित्रो० अ० २ पृ० १४२) । गौतमेनाप्युक्तम् विप्रतिपत्तौ साक्षि
कार्येषु द्वयोर्विवदमानयोः । दृष्टश्रुतानुभूतत्वात्साक्षिभ्यो व्यक्तिदर्शनम् ॥
निमित्ता व्यवस्था इति । स च साक्षी द्विविधः कृतः अकृतथ ।
तत्राद्यः साक्षित्वेनार्थिप्रत्यर्थिभ्यां निरूपितः । द्वितीयस्तु ताम्याम
निरूपितः । पुनश्च कृतस्य लिखितस्मारितयदृच्छाभिज्ञगूढोत्तर सा
भेदेन पञ्चविधत्वम् । अकृतस्य च ग्रामादिभेदेन षडिधत्वम् । एवं
चैकादशविधाः साक्षिणः इत्याहुः । तथा चोक्तं नारदेन ग्रामश्व प्र
•विवाकश्च राजा च व्यवहारिणाम् । कार्येष्वधिकृतो यः स्यादर्शिना
.. मित्रो० अ० २ पृ० १४४ ) इति । अत्राधिकं त नारदो वीरमित्रो.
प्रहितश्च यः ॥ कुल्याः कुलविवादेषु विज्ञेयास्तेपि साक्षिणः (वीर-
दयादौ द्रष्टव्यम् ।
 
अ० ८ श्लो०
 
सादृश्यम्-[क] असाधारणान्यतद्गतबहुधर्मवत्त्वम् (चि० ३१०३-४)
• यथा चन्द्रवन्मुखम् घटसदृशः पटः इत्यादी मुखादावाह्लादकत्वादिन
चन्द्रादिसादृश्यम् (मु० १ ) ( चि० ३ पृ० ४ ) । तदुक्तम् साम
"न्यान्येव भूयांसि गुणा- (तुल्या) - वयवकर्मणाम् । भिन्नप्रधानसामान्
 
A
 
"
 
प्राडू-
P