2023-12-26 06:27:10 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

<सर्गः>
१ सृष्टिः । २ काव्यादेः परिच्छेदः । यथा रघुवंशस्य प्रथमः
सगे: इत्यादयः ( १९) सर्गाः । यथा वा सर्गोयमादिर्गतः (नैषध ० )
इत्यादौ सर्गशब्दस्यार्थः । ३ अभिमतिः ( हेमच० ) । यथा यदि सर्ग
ते ( रघु० ३।५१ ) इत्यादौ सर्गशब्दस्यार्थोभिमतिरूपो निश्चयः
(मल्लिनाथः) । ४ स्वभावः । ५ उत्साहः । ६ निर्मोक्षः ।
७ निर्मोहः ( मेदि० ) ।
 
<सर्पिणी>
(विष्टिः ) वृश्चिकीशब्दे दृश्यम् (पृ० ८०१) ।
 
<सर्वगतत्वम्>
१ विभुत्वम् । २ सर्वत्र वर्तमानत्वम् इति पौराणिका वदन्ति ।
 
<सर्वज्ञत्वम्>
[ क ] उक्तानुक्ताशेषार्थेषु समासविस्तर विभाग विशेष
तत्त्वव्याप्त सदोदित सिद्धिज्ञानं सर्वज्ञत्वम् ( सर्व० सं० पृ० १६६
नकु० ) । ख सर्वेषां व्यवसायाव्यवसायात्मकानां गुणपरिणाम-
रूपाणां भावानां स्वामिवदाक्रमणं सर्वभावाधिष्ठातृत्वम् । तेषामेव शान्तो-
दिताव्यपदेश्यधर्मित्वेन स्थितानां विवेकज्ञानं सर्वज्ञत्वम् ( सर्व० सं०
 
<सर्वतत्रसिद्धान्तः>
( सिद्धान्तः ) [ क ] सर्वतन्त्राविरुद्धस्तब्रेधिकृतोर्थः पृ० ३८५-३८६ पात ० ) ।
सर्वतन्त्र सिद्धान्तः ( गौ० ११ १/२८ ) । तदर्थस्तु सर्वतन्त्रावि
स्वतन्त्रेधिकृतश्च यः । स सर्वतन्त्र सिद्धान्तो यथा मानेन मेयधीः ॥ ( ता०
र० श्लो० ५९ ) इति । तत्रे अधिकृत इति विशेषणं च मनस इन्द्रिय-
त्वस्य सर्वतन्त्र सिद्धान्तत्ववारणाय इति ज्ञेयम् ( गौ० वृ० १ । १।२८) ।
यथा घ्राणादी नीन्द्रियाणि गन्धादय इन्द्रियार्थाः पृथिव्यादीनि भूत
प्रमाणैरर्थस्य ग्रहणम् (वात्स्या० १/१/२८) इति । यथा वा जात्या-
नव्यास्तु वादिप्रतिवाद्युभयाभ्युपगतः कथानुकूलोर्थोपि सर्वतब्रसिद्धान्तः
देरसदुत्तरत्वमपि सर्वतन्त्र सिद्धान्तः ( गौ० वृ० १/१/२८ ) । [ख]
इति वम् । अत्र त्यदादिन्ति ( गौ० वृ० १११ १२८ ) ।
 
<
सर्वनाम्नः शक्तिस्तुम>
[क]
स्वोच्चारणानुकूलबुद्धिप्रकारा
वच्छिन्न
विषयकत्व - स्वजन्यत्व - एतदुभयसंबन्धेनशिष्टम् / अत्र स्वं तदादि-
पदम् । अत्र त्यदादि
सर्वनामप्रकारक
[क]
म्नः शक्तिस्तु स्वोच्चारणानुकूलबुद्धिप्रकारा
वच्छिन्न
विशिष्टम् / अत्र स्वंषयकत्व - स्वजन्यत्व - एतदुभयसंबन्धेन तदादि-
इति वदन्ति ( गौ० वृ० १११ १२८ ) ।
सर्वनामप्रकारक