2023-12-26 06:25:47 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

९७६
 
न्यायकोशः ।
 
<सर्गः>
१ सृष्टिः । २ काव्यादेः परिच्छेदः । यथा रघुवंशस्य प्रथमः

सगे: इत्यादयः ( १९) सर्गाः । यथा वा सर्गोयमादिर्गतः (नैषध ० )

इत्यादौ सर्गशब्दस्यार्थः । ३ अभिमतिः ( हेमच० ) । यथा यदि सर्ग

ते ( रघु० ३।५१ ) इत्यादौ सर्गशब्दस्यार्थोभिमतिरूपो निश्चयः

(मल्लिनाथः) । ४ स्वभावः । ५ उत्साहः । ६ निर्मोक्षः ।
 
एष
 

७ निर्मोहः ( मेदि० ) ।
 
TR THERES
 

 
<
सर्पिणी>
(विष्टिः ) वृश्चिकीशब्दे दृश्यम् (पृ० ८०१) ।

 
<
सर्वगतत्वम्>
१ विभुत्वम् । २ सर्वत्र वर्तमानत्वम् इति पौराणिका वदन्ति ।

 
<
सर्वज्ञत्वम् ->
[ क ] उक्तानुक्ताशेषार्थेषु समासविस्तर विभाग विशेष

तत्त्वव्याप्त सदोदित सिद्धिज्ञानं सर्वज्ञत्वम् ( सर्व० सं० पृ० १६६

नकु० ) । ख सर्वेषां व्यवसायाव्यवसायात्मकानां गुणपरिणाम-

रूपाणां भावानां स्वामिवदाक्रमणं सर्वभावाधिष्ठातृत्वम् । तेषामेव शान्तो-

दिताव्यपदेश्यधर्मित्वेन स्थितानां विवेकज्ञानं सर्वज्ञत्वम् ( सर्व० सं०
सर्वतत्र

 
<सर्वतत्र
सिद्धान्तः - >
( सिद्धान्तः ) [ क ] सर्वतन्त्राविरुद्धस्तब्रेधिकृतोर्थः
 
www.
 
पृ० ३८५-३८६ पात ० ) ।
 

सर्वतन्त्र सिद्धान्तः ( गौ० ११ १/२८ ) । तदर्थस्तु सर्वतन्त्रावि

स्वतन्त्रेधिकृतश्च यः । स सर्वतन्त्र सिद्धान्तो यथा मानेन मेयधीः ॥ ( ता०

र० श्लो० ५९ ) इति । तत्रे अधिकृत इति विशेषणं च मनस इन्द्रिय-

त्वस्य सर्वतन्त्र सिद्धान्तत्ववारणाय इति ज्ञेयम् ( गौ० वृ० १ । १।२८) ।

यथा घ्राणादी नीन्द्रियाणि गन्धादय इन्द्रियार्थाः पृथिव्यादीनि भूत

प्रमाणैरर्थस्य ग्रहणम् (वात्स्या० १/१/२८) इति । यथा वा जात्या-

नव्यास्तु वादिप्रतिवाद्युभयाभ्युपगतः कथानुकूलोर्थोपि सर्वतब्रसिद्धान्तः

देरसदुत्तरत्वमपि सर्वतन्त्र सिद्धान्तः ( गौ० वृ० १/१/२८ ) । [ख]

पदम् । अत्र त्यदादिसर्वनाम्नः शक्तिस्तु स्वोच्चारणानुकूलबुद्धिप्रकारा

वच्छिन्नविषयकत्व - स्वजन्यत्व - एतदुभयसंबन्धेन तदादिसर्वनामप्रकारक

[क] स्वोच्चारणानुकूलबुद्धिप्रकार विशिष्टम् / अत्र स्वं तदादि-

इति वदन्ति ( गौ० वृ० १११ १२८ ) ।
 
सर्वनाम-
-
 
द्धोधी