This page has not been fully proofread.

९७६
 
न्यायकोशः ।
 
सर्गः – १ सृष्टिः । २ काव्यादेः परिच्छेदः । यथा रघुवंशस्य प्रथमः
सगे: इत्यादयः ( १९) सर्गाः । यथा वा सर्गोयमादिर्गतः (नैषध ० )
• इत्यादौ सर्गशब्दस्यार्थः । ३ अभिमतिः ( हेमच० ) । यथा यदि सर्ग
ते ( रघु० ३।५१ ) इत्यादौ सर्गशब्दस्यार्थोभिमतिरूपो निश्चयः
(मल्लिनाथः) । ४ स्वभावः । ५ उत्साहः । ६ निर्मोक्षः ।
 
एष
 
७ निर्मोहः ( मेदि० ) ।
 
TR THERES
 
सर्पिणी – (विष्टिः ) वृश्चिकीशब्दे दृश्यम् (पृ० ८०१) ।
सर्वगतत्वम् – १ विभुत्वम् । २ सर्वत्र वर्तमानत्वम् इति पौराणिका वदन्ति ।
सर्वज्ञत्वम् -[ क ] उक्तानुक्ताशेषार्थेषु समासविस्तर विभाग विशेष
तत्त्वव्याप्त सदोदित सिद्धिज्ञानं सर्वज्ञत्वम् ( सर्व० सं० पृ० १६६
नकु० ) । ख सर्वेषां व्यवसायाव्यवसायात्मकानां गुणपरिणाम-
रूपाणां भावानां स्वामिवदाक्रमणं सर्वभावाधिष्ठातृत्वम् । तेषामेव शान्तो-
दिताव्यपदेश्यधर्मित्वेन स्थितानां विवेकज्ञानं सर्वज्ञत्वम् ( सर्व० सं०
सर्वतत्र सिद्धान्तः - ( सिद्धान्तः ) [ क ] सर्वतन्त्राविरुद्धस्तब्रेधिकृतोर्थः
 
www.
 
पृ० ३८५-३८६ पात ० ) ।
 
• सर्वतन्त्र सिद्धान्तः ( गौ० ११ १/२८ ) । तदर्थस्तु सर्वतन्त्रावि
स्वतन्त्रेधिकृतश्च यः । स सर्वतन्त्र सिद्धान्तो यथा मानेन मेयधीः ॥ ( ता०
र० श्लो० ५९ ) इति । तत्रे अधिकृत इति विशेषणं च मनस इन्द्रिय-
त्वस्य सर्वतन्त्र सिद्धान्तत्ववारणाय इति ज्ञेयम् ( गौ० वृ० १ । १।२८) ।
यथा घ्राणादी नीन्द्रियाणि गन्धादय इन्द्रियार्थाः पृथिव्यादीनि भूत
प्रमाणैरर्थस्य ग्रहणम् (वात्स्या० १/१/२८) इति । यथा वा जात्या-
• नव्यास्तु वादिप्रतिवाद्युभयाभ्युपगतः कथानुकूलोर्थोपि सर्वतब्रसिद्धान्तः
देरसदुत्तरत्वमपि सर्वतन्त्र सिद्धान्तः ( गौ० वृ० १/१/२८ ) । [ख]
पदम् । अत्र त्यदादिसर्वनाम्नः शक्तिस्तु स्वोच्चारणानुकूलबुद्धिप्रकारा
वच्छिन्नविषयकत्व - स्वजन्यत्व - एतदुभयसंबन्धेन तदादिसर्वनामप्रकारक
[क] स्वोच्चारणानुकूलबुद्धिप्रकार विशिष्टम् / अत्र स्वं तदादि-
इति वदन्ति ( गौ० वृ० १११ १२८ ) ।
 
सर्वनाम-
-
 
द्धोधी