This page has been fully proofread once and needs a second look.

निरूपणम् ]
 
साविवेचिनी व्याख्या संवलितः
 
'सान्नाथ्र्यं वा तत्प्रभवत्वात्' इति ।
 
सान्नाय्यं वा तत्प्रभवत्वात्' इति ।
 
सान्नाय्यं
दधिपयसी । तत्र पशुयागः पयोयागप्रकृतिकः साक्षात्पशुप्रभ-

वत्वात् । अतश्चोदकप्राप्तैस्तद्ध मैंर्मैर्निरा काङ्क्षत्वान्न पशुयागे धर्माणां प्रकरणं

विनियोजकम्; किं तु स्थानमेव । तदेवं निरूपितः रु संक्षेपतः स्थान विनियोगः ।
 

 
तच्च समाख्यातः प्रबलम् । स्थानविनियोगे हि पदार्थयोदेशसामान्यल
-
क्षणः संबन्धः प्रत्यक्षः । समाख्या विनियोगे तु संबन्धो न प्रत्यक्षः । पदार्थ-

योर्भिन्न देशत्वात् । न च सा संबन्धवाचिका । यौगिकानां शब्दानां द्रव्यवा
-
चकत्वेन संन्धावाचकत्वात् । तथा हि- -समाख्या संबन्धसामान्य वाचिका
यति

 
[commentary]
 
यति-
सान्नाय्य मिति । वाशब्दः पक्षव्यावर्तकः । पशुस्सान्नाथ्य्यमेव प्रकृतित्वेन

गृह्णीयात्, कुतः !? तत्प्रभवत्वात् पशुप्रभवत्वात्, पशुरपि पशुजन्यः, सान्नाय्यमपि

पशुजन्यमिति सूत्रार्थः । सान्नाय्ययागस्य दधिपयोयागोभयरूपत्वेन दधियागप्रकृतिकत्वम् ?
उत पयोयागप्रकृतिकत्वम् ? अथ वा सौयेंर्ये आग्नेयवदुभयधर्मप्रवृत्तिः ? अत आह-
-
तत्रेति । पयोयागप्रकृतिक इति । दध्नस्तु पयसा व्यवहितत्वादिति भावः । ननु

पाठसा देश्यादेरप्यु भया काङ्क्षान्यतराकाङ्क्षारूपभेद सस्वात् तरसस्वात् तत्स्वरूपं तदुदाहरणादिकं

च कुतो नोक्तम् ? प्रत - अत आह--सङ्क्षेपत इति । यत् प्रसिद्धमवश्यनिरूपणीयं तद
-
स्माभिरत्र निरूपितम् । अधिकमन्यतोऽवगन्तव्यमिति भावः । अत्र च पशुधर्माणां

'पशुमुपाकरोति, यूपे पशुं नियुञ्जीत, पशंशुं पर्यग्नि करोति, इत्यादिभिर्वाक्यैः

श्रुत्यैव पश्वर्थत्वेन विनियोगात् न पुनः स्थान विनियोज्यश्व त्वसम्भवः, तथाप्य पूर्वसाधन
त्व-
लक्षणातात्पर्यप्ग्राहकत्व एव भाक्तो विनियोजकत्वव्यवहार इति द्रष्टव्यम् ॥,
 

 
एवं स्थानं निरूप्य तद्गतं समाख्यातः प्राबल्यं निरूपयति – तश्--तच्चेति । देशसामा
-
न्यलक्षण इति । पाठतोऽनुष्ठानतो वा पदार्थयोरे कदेशस्थत्वस्यैव स्थानपदार्थत्वेन

निरूपितत्वादिति भावः । एवञ्च (स्वाध्यायपाठादनुष्ठानाद्वा उभयोः सम्बन्धोऽवगम्यत

एवेति न समाख्यावदत्र सम्बन्धस्य कल्पनीयतेति मनसि निघाधायाह - --प्रत्यक्ष इति ।

भिन्नदेशत्वादिति । एकस्य मन्त्रकाण्डादौ सस्त्वादपरस्य च ब्राह्मणगतत्त्रादित्यर्थः ।

ननु कृत्तद्धितसमासेषु भावप्रत्ययेन सन्बन्धाभिधानात् भावप्रत्ययवाच्यस्य प्रकृतिवाच्य
-
त्वनियमात् समाख्याया एव सम्बन्धवाचित्वं सिध्यतीति तत्रापि प्रत्यक्ष एव सम्बन्ध

इत्यत ग्रा--नचेति । यथा च कृत्तद्धितसमासेषु न सम्बन्धवाचित्वं तथाऽरुणाधिक
-
रणे वार्तिकका रैर्निपुणतरमुपपादितम् । ननु यौगिकशब्देषु सर्वत्र सम्बन्धस्य प्रतीय-

मानत्वात् सम्बन्धवाचित्वं तेषामवश्यमभ्युपेयमित्यत आह - --यौगिकानामिति । सम्ब-

न्धावाचकत्वमेवोपपादयति--तथा हीति । श्रयं भावः- -समाख्या सम्बन्धत्वेन रूपेण

सम्बन्धं बोधयति ? उत संयोगसमवाया दिविशेषरूपत्वेन ? यदि तावत् सम्बन्धत्वेन रूपेण,

ततः सामान्यस्य प्रवृत्यजनकत्वेन तन्मात्रोक्तौ फलविशेषो न स्यात् । किञ्च सामान्यो-
कौ

क्तौ
सर्वेषां सम्बन्धानां सम्बन्धत्वाविशेषात् तद्वाचकानां सर्वेषामपि यौगिकशब्दानां पर्या,
-
यत्वं स्यात् । श्रथ सम्बन्धविशेषोऽभिधीयेत, ततस्तस्य स्वतो विशेषाभावात् सम्बन्धि-

कृत एव मेभेदोऽभ्युपगन्तव्यः । सम्बन्थ्ध्यपि चानभिघीयमानो न शक्नोत्यभिधीयमानं सम्ब.
 
-
 
७७
 
.
 
-