This page has been fully proofread once and needs a second look.

७६
 
मीमांसान्यायप्रकाशः
 
[ स्थान-
ष्टोमार्थत्वमेव किं न स्यादिति वाच्यम् । तस्य सोमयागत्वेन पशुधर्मग्रह-

णेऽयोग्यत्वात् । अतः 'नर्थक्यप्रतिहतानां विपरीतं बलाबलम्' इति न्याः
या-
यात् स्थानात्पशुयागार्थत्वमेव धर्माणां युक्तम् ।
 

 
न च तेषां तदर्थवं प्रकरण । णादेव किकिं न स्यादिति वाच्यम् । अग्नीषोमी.
-
यकथंभावाकाङ्क्षायाः क्लृप्तोपकारैः प्राकृतधर्मं रेमैवोपशान्तत्वात् । स हि सान्ना.
व्
-
य्
ययागप्रकृतिकः, उभयोः पशुप्रभवत्व ([^)] सामान्यात् । तदुक्तम्-
-
 
[commentatry]
 
न चेति । पशुधर्मप्ग्रहण इति । उपाकरण नियोजनादीनां पशुसंन्धित्वेन श्रुतानां

सोमलताद्रव्यके यागे साक्षादुपयोगाभावादिति भावः । नच "आनर्थक्यात्तदङ्गेष्वि"

ति न्यायेन ज्योतिष्टोमाङ्गभूतेषु अग्नीषोमीयसवनीयानुबन्ध्यरूपेषु पशुयागेषु श्त्रिध्वष्यव-
वप्यव-
तारोऽस्त्विति वाच्यम् । प्रकरणं हि प्रथमतो धर्मग्रहणाय प्रवृत्तं साक्षात् ग्रहणायोगात्

परावर्तते । यदि तावत् न कश्चिदपि पशुधर्मान् प्ग्रहीतुं शक्नुयात् तदा गत्यभावात् परा-
बृ

वृ
त्तमपि प्रकरणं पुनरभिमुखीभूय धर्मान् गृह्णातीति वक्तव्यम् । नचैतदस्ति । स्थानाद-

ग्नीषोमीयार्थत्वसम्भवादिति । अत इति । सोमयागस्य पशुधर्मग्रहणे अयोग्यत्वादि ·
-
स्यर्थः । ननु सोमयागस्य स्वयमयोग्यत्वेऽपि तदङ्गभूतपशुष्ववतारसम्भवेन कुतो न

प्रकरणग्राह्यतेत्यत आह - --आनर्थक्यप्रतिहतानामिति । यदि प्रकरणात् ज्योतिष्टो-

मार्थत्वं तहांर्ह्यनन्यथासिद्धस्य स्थानस्यानर्थक्यं भवतीति स्वतो दुर्बलमपि स्थानमानर्थक्य
-
प्रतिहतत्वात् प्रबलं सत् अन्यत्र चरितार्थत्वात् दुर्बलं प्रकरणं बात एवेत्यर्थः । न्याया..
-
दित्यनन्तरं चकारोऽध्याहर्तव्यः ।
 
-
 

 
ननु पशुयागस्य धर्माकाङ्क्षत्वात् धर्माणाञ्च प्रयोजनाकाङ्क्षत्वादुमयाकाभयाकाङ्क्षयैव पर
श्व
-
स्प
रं सम्बन्धोऽस्तु किमन्यतराकाङ्क्षयेति शङ्कते - --न चेति । क्लृप्तोपकारैरिति । श्रयं

भावः - --भावना न स्वरूपतः पदार्थानाकाङ्क्षति । किन्तूपकारजनकत्वेन । निरूपितमेत-

स्तात् । एवञ्चाग्नीषोमीयभावनायाः कथंभावाकाङ्क्षायां प्रकृतावुपकारजनकश्त्वेन क्लृ-

प्
तानां धर्माणामेव दूरस्थानामप्यति देशोपस्थितानां प्रथममन्वयो वाच्यः । अन्वितेषु च

तेषु तैरेवाकाङ्क्षाशान्तेर्नोभ्याकाङ्क्षा सम्भवति । अङ्गानां विकृतिसन्निधिपाठवैयर्थ्यमिभिया तु

तदाकाङ्क्षाबलादेव विकृतेराकाङ्क्षामुत्थाप्य तत्सम्बन्धो वाच्यः । अतश्च सिद्धमन्यतराका.
बृ
-
ङ्
क्षारूपस्थानविनियोज्यत्वमिति । ननु स्यादेतदेवं यदि विकृतिश्त्वमग्नीषोमीयस्य

स्यात्, स एव खलु सर्वेषां पशुयागानां प्रकृतिभूतः, श्रत श्राअत आ--होहीति । यद्यप्यग्नी.
-
षोमीययागः सर्वपशुयागप्रकृतिभूतः तथापि तत्र कतिपयाना मेवाज्ञानां पाठात् देवतावाह-

नादिसन्निपत्योपकारकविषयेऽस्त्येव तस्याकाङ्क्षा । किञ्च यत्रायं ([^)] पशुरुत्पन्नः क्रय-

सन्निधौ न तत्र धर्मा श्राग्आम्नाताः । ते त्वौपवसथ्येऽहन्याम्नाताः । तत्रोत्पन्ने तिकर्तव्य-

ताकाङ्क्षा न प्रदेशान्तरस्थैर्धमैश्शाम्यतीति तस्यान्यतो धर्मग्राहकत्वावश्यंभावे सा
दृ-
श्यात् दर्शपूर्णमासान्तर्गंतसान्नाय्यतो धर्मातिदेश इति भावः । किं तत् सादृश्यम् ?
श्रत श्रा

अत आ
ह- -पशुप्रभवत्वसामान्यादिति । सान्नाय्यंषियविकृतित्वे श्राष्टमिकं सूत्रं प्रमाण-

 
[^
.] पशुप्रभवद्रव्यरम
 
त्व
 
[^
.] अपूर्णतया विहित इत्यर्थः ।
 
13