This page has been fully proofread once and needs a second look.

निरूपणम् ]
 
सारविवेचिनोव्याख्या संवलितः
 

 
तानि तेषां विकृत्यर्थत्वं सन्निधिपाठात् । तेषां हि कैमर्थ्याकाङ्क्षायां फलवद्वि-

कृत्यपूर्वमेव भाव्यत्वेन संबध्यते, उपस्थितत्वात् । अत एव तेषु न विश्वजि
-
न्
न्यायावतारः । स्वतन्त्र फलार्थवे विकृतिसन्निधिपाठानर्थक्यापत्तेश्च ।
 

 
पशुधर्माणाम‍नोषाग्नीषोमी यार्थत्वमनुष्ठानसादेश्यात् । ओपऔपवसथ्येऽह्नि श्र-
अ-
ग्नीषोमोयः पशुरनुष्ठीयते, तस्मिन्नेव दिने ते धर्माः पठ्यन्ते । अतस्तेषां

कैमर्थ्याकाङ्क्षायामनुष्ठेयत्वेनोपस्थितं पश्पूर्वमेव भाव्यत्वेन संध्यते । अतो

युक्तमनुष्ठान सा देश्यात्तदर्थत्वं तेषाम् ।
 

 
न च पाठसा देश्यादेव तरिकंत्किं न स्यादिति वाच्यम् । अग्नीषोमीयस्य

पशोः क्र्यसन्निधौ पाठात् । न च क्रयसन्निधौ तस्य पाठे तदनुष्ठानमपि तत्र

स्यादिति वाच्यम् । 'स एष द्विदैवत्यः पशुरोपवखरौपवसथ्ये ऽहन्यालब्धव्यः' इति

वचनात्तदनुपपत्तेः । न च स्थानात्प्रकरणस्य बलीयस्त्वेन पशुधर्माणां ज्योति-

 
[commentary]
 
यौचित्यात् । विकृतेश्च स्वतः फलत्वाभावादित्याशङ्कयाह - --फलवद्विकृतीति । विकृ·

त्यपूर्वस्य स्त्रतः फलरूपत्वाभावेऽपि फलवत्वात् तदन्वयेऽपि परम्परयाऽङ्गानां फलवत्वं

लभ्यत एवेति भावः । नर्थक्यापत्तेश्चेति चकारेणोपस्थितपरित्यागे प्रमाणाभा-

वोऽपि पूर्वोक्तर<flag>क्तर</flag>समुच्चितः ॥
 

 
एवं द्विविधमपि पाठसादेश्यं निरूप्याधुनाऽनुष्ठानसादेश्यं निरूपयति- -पशुधर्मा.
-
णामिति । उपाकरण, नियोजन, पर्यग्निकरण, संज्ञपनादीनां पशुयागाज्ञाङ्गानामित्यर्थः ।

"
यो दीक्षितो यदग्नीषोमोयं पशुमालभते" इति विहितो योऽग्नीषोमदेवताकः

पशुयागः तदर्थत्वमित्यर्थः । अनुष्ठानसादश्यमेव निरूपयति - श्रौ--औपवसथ्य इति ।

औपवसथ्यमहः दीक्षा दिनतः चतुर्थमहः । दिन इति । तस्मिन् दिनेऽनुष्ठेयत्वेन पठि-

तानां धर्माणां मध्ये उपाकरणादयोऽपि पठिता इत्यर्थः ।
 
-
 

 
ननु अग्नीषोमीयस्यौपवसथ्येऽह्नि अनुष्ठाने तलात्पाठेनापि तत्रैव भाव्यम् । एवञ्च

प्रबलेन पाठसादेश्येनैव धर्माणां पश्वपूर्वार्थत्वे सम्भवति किमर्थं दुर्बलप्रमाणाश्रयण मिति

शङ्कते - --न चेति । तत् अग्नीषोमीयार्थत्वम् । अथवा ननु 'आग्नेयमग्निष्टोम

मा
लभत' इत्यस्य सवनीय विधायकस्यौपवसथ्येऽहन्येव पाठात् प्रबलेन_ पाठसादेश्येन

र्माणां सनीयपश्वपूर्वार्थत्वे सम्भवति किमर्थं दुर्बज्ञेलेनानुष्ठानसा देश्येनाग्नीषोमीयार्थं
श्
थ-
त्
वमङ्गौगीक्रियते इति शङ्कते--न चेति । अस्मिन् पक्षे तदित्यनेन सामान्यतः पश्पूर्वस्य

ग्रहणम् । अथवा <error></error><fix>आ</fix>ग्नेय एवाग्नीषोमीय भ्रान्ध्त्या पृच्छति--नचेति । य श्रौपवसथ्येऽ.
-
इनि पठितः स नाग्नीषोमीयः, स तु क्रयसन्निधौ पठितः, अतः पाठसादेश्याभावात् न

तेनाङ्गत्वमित्यर्थः । क्रय सन्निधाविति । 'अरुणया पिादपिङ्गाक्ष्येत्यादिवाक्यैः दीक्षणी-

योत्तरदिनेऽनुष्ठेयत्वेन विहिता ये सोमक्रयाः तत्सन्निधावित्यर्थः । ननु यस्य यत्र पाठ.
-
स्तत्रैव तस्यानुष्ठानमुचितमिति अग्नीषोमीयस्य क्रयसन्निधौ पाठे तत्रैव तस्यानुष्ठानापत्या

पशुधर्मेमैस्सहानुष्ठानसादेश्यस्पायाप्यभावात् कथं तद्ग्राहकत्वमिति शङ्कते--नचेति । ननु

एषां ज्योतिष्ठोममहाप्रकरणे पाठात् प्रकरणात् तदर्थस्त्वमेव कुतो न स्यात् इत्याशङ्कते-
-