This page has been fully proofread once and needs a second look.

( स्थानप्रामाण्यनिरूपणम् ]
 
सारविवेचनी व्याख्यासंवलितः
 
( स्थानप्रामाण्य निरूपणम्
)
 

 
देशसामान्यं स्थानम् । तच्च द्विविधम्- -पाठलासादेश्यमनुष्ठानसा देवदेश्यं

चेति । यदाहु:-
हुः--
 
तत्र क्रमो द्विधेषेधैवेष्टो देशसामान्यलक्षणः ।
 

पाठानुष्ठान सवेसादेश्या द्विनियोगस्य कारणम् ॥ इति ।
 
-त
 

 
[commentary]
 
इत्यभिषेचनीयाङ्गहोमविशेष प्राम्नायते । तेन विदेवनादीनामभिषेचनीयाङ्ग सन्दृब्धतयाऽऽ-

म्
नातानां तदवान्तरप्रकरणेनाभिषेचनीय मात्रार्थत्वात् तेषां क्रमप्रकरण विरोधोदाहरणत्वं

कृत्वा चिन्तयेश्त्त्युक्तम् । तत्रेदं वक्तव्यम् - --नाभिषेचनीयस्यावान्तरप्रकरणं सम्भवति ।

स हि ज्योतिष्टोमविकृतिभूतः क्लृप्तोका रै:रैः प्राकृतैरेव धर्मनिराकाङ्क्षः । न च मारुतस्येति

वाक्येनाभिषेचनीयाङ्गभूता इष्टिरप्याग्नायते । तस्य पूर्वविहितमारुतामिक्षायागाङ्गभूतयोः

स्विष्टकृद्यागयोः कालमात्र विधायकत्वात् । तैत्तिरीयब्राह्मणे हि प्रथमाष्टके सप्तमप्रपाठके

सप्तमानुवाके 'मारुत एष भवति, 'एकविंशतिकपालो भवति' इति वाक्यद्वयेन

मारुतयागः तद्गुणश्च विद्दिहितौ । तत्रैव दशमानुवाके 'वैश्वदेव्यामिक्षा' इत्यनेनामि ·
-
क्षायागो विहितः। तत्सम्बन्धिनोश्च स्विष्टकृद्यागयोस्तन्त्रेणानुष्ठानमनेन वाक्येन विधीयते ।

एवं सत्यपि यद्येतदनन्तरं विहितस्य होमविशेषस्य प्राकृतकार्यापन्नत्वेन विधानं स्यात्

तदानीं तादृशपदार्थाग्न्वयं यावदाफाकाङ्क्षाया अनुवृत्तेः तत्सन्दष्टानां विदेवनादीनां भवेद-

वान्तरप्रकरणादभिषेचनीयाङ्गत्वम् । न त्वेतदस्ति । केवलमसंयुक्ततयैव तस्य विधानात् ।

प्राकृताङ्गानुवादेन विहितधर्ममध्यपतितस्यैवासंयुक्ताङ्गस्य विकृतीतौ प्रकरणप्ग्रात्यत्व ह्यत्वसिद्धा-

न्
तात् । अत एवोक्तं भाट्टकीपिकायां- -यस्य हि प्रधान कार्यापन्नतया वैकृताङ्गस्य

विधानं, यथा- -औदुश्वम्बरत्वशरत्वादेः तस्यैवानिवृत्ताकाङ्क्षतया विधानम्,

तत्सम्न्दष्टस्यैव च तत्पूर्वभाविनीनो वा प्रधानोत्तराङ्गस् विकृतिप्रकरणेन ग्रह-

णम्" इति ।
म्" इति । एवम्ववञ्च होम विशेषस्य विकृतिभावनायां निवृत्ताकाङ्क्षायामेवोपहोमादिवत्

विधानात् नाश्त्रावसरोऽवान्त प्रकरणस्य । एतदेवाभिप्रेस्य वातिककारैरप्युक्तम्- -"यद्य.
-
निराकाङ्क्षीकृ ते ऽभिषेचनीये तेषां पाठः स्यात् ततोऽवान्तरकरणमवगम्येत ।

स तु प्रागेव विदेवनादिश्भ्यः प्राकृतैर्धमैं र्मैर्निराकाङ्क्षीवृकृतः' इति । 'योग्योपका-

रप्रदानेन पूरिते कथंभावे निवृत्तं प्रकरणम्, समीपाग्म्नात धर्मानर्थक्यापत्ति-

भयादेव पुनरुत्पाद्येत' इति च । एवञ्च स्थान विनियोज्यत्वयैस्व सम्भवात् युक्ता क्रम-

प्रकरण विरोधोदाहरणतेति ।
 
"
 
-
 

 
( स्थाननिरूपणम् )
 

 
क्रमप्राप्तं स्थाननिरूपणमवतारयति--देशसामान्यमिति । समानदेशवत्व मिस्त्यर्थः।

एकस्थल सम्बद्धत्वमिति यावत् । पाठसादेश्यमिति । पाठतः सादेश्यमनुष्ठानतस्सादेश्य-

मित्यर्थः । अत्र वार्तिकं प्रमाणयति--तत्रेति । देशसामान्यलक्षणः सादेश्यरूपः ।

पाठानुष्ठानसादेश्यादिति । सादेश्यशब्दः 'द्वन्द्वान्त' इति न्यायेन प्रत्येकं सम्बध्यते ।

पाठसा देश्यात् अनुष्ठानसादेश्यादित्यर्थः । ननु अलौकिकार्थस्य शब्दातिरिक्त प्रमाणा-
१० मी० न्या०