2023-04-14 07:42:53 by dmraviteja
This page has been fully proofread once and needs a second look.
  
  
  
  ( स्थानप्रामाण्यनिरूपणम् ]
  
  
  
   
  
  
  
सारविवेचनी व्याख्यासंवलितः
   
  
  
  
( स्थानप्रामाण्य निरूपणम्)
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
देशसामान्ययं स्थानम् । तच्च द्विविधम्- -पाठलासादेश्यमनुष्ठानसा देवदेश्यं
  
  
  
  
  
  
  
चेति । यदाहु:-
  
  
  
  हुः--
  
  
  
   
  
  
  
तत्र क्रमो द्विधेषेधैवेष्टो देशसामान्यलक्षणः ।
  
  
  
   
  
  
  
  
  
  
  
पाठानुष्ठान सवेसादेश्या द्विनियोगस्य कारणम् ॥ इति ।
  
  
  
   
  
  
  
-त
   
  
  
  
  
  
  
  
   
  
  
  
[commentary]
   
  
  
  
इत्यभिषेचनीयाङ्गहोमविशेषप्राआम्नायते । तेन विदेवनादीनामभिषेचनीयाङ्ग सन्दृब्धतयाऽऽ-
  
  
  
म
  
  
  
म्नातानां तदवान्तरप्रकरणेनाभिषेचनीय मात्रार्थत्वात् तेषां क्रमप्रकरण विरोधोदाहरणत्वं
  
  
  
  
  
  
  
कृत्वा चिन्तयेश्त्त्युक्तम् । तत्रेदं वक्तव्यम् - --नाभिषेचनीयस्यावान्तरप्रकरणं सम्भवति ।
  
  
  
  
  
  
  
स हि ज्योतिष्टोमविकृतिभूतः क्लृप्तोका रै:रैः प्राकृतैरेव धर्मनिराकारङ्क्षः । न च मारुतस्येति
  
  
  
  
  
  
  
वाक्येनाभिषेचनीयाजङ्गभूता इष्टिरप्याग्नायते । तस्य पूर्वविहितमारुतामिक्षायागाङ्गभूतयोः
  
  
  
  
  
  
  
स्विष्टकृद्यागयोः कालमात्र विधायकत्वात् । तैत्तिरीयब्राह्मणे हि प्रथमाष्टके सप्तमप्रपाठके
  
  
  
  
  
  
  
सप्तमानुवाके 'मारुत एष भवति, 'एकविंशतिकपालो भवति' इति वाक्यद्वयेन
  
  
  
  
  
  
  
मारुतयागः तद्गुणश्च विद्दिहितौ । तत्रैव दशमानुवाके 'वैश्वदेव्यामिक्षा' इत्यनेनामि ·
  
  
  
  -
  
  
  
क्षायागो विहितः। तत्सम्बन्धिनोश्च स्विष्टकृद्यागयोस्तन्त्रेणानुष्ठानमनेन वाक्येन विधीयते ।
  
  
  
  
  
  
  
एवं सत्यपि यद्येतदनन्तरं विहितस्य होमविशेषस्य प्राकृतकार्यापन्नत्वेन विधानं स्यात्
  
  
  
  
  
  
  
तदानीं तादृशपदार्थाग्न्वयं यावदाफाकाङ्क्षाया अनुवृत्तेः तत्सन्दष्टानां विदेवनादीनां भवेद-
  
  
  
  
  
  
  
वान्तरप्रकरणादभिषेचनीया शङ्गत्वम् । न त्वेतदस्ति । केवलमसंयुक्ततयैव तस्य विधानात् ।
  
  
  
  
  
  
  
प्राकृताङ्गानुवादेन विहितधर्ममध्यपतितस्यैवासंयुक्ताशङ्गस्य विकृतीतौ प्रकरणप्ग्रात्यत्व ह्यत्वसिद्धा-
  
  
  
  
  
  
  
न्तात् । अत एवोक्तं भाट्टकीपिकायां- -यस्य हि प्रधान कार्यापन्नतया वैकृताङ्गस्य
  
  
  
  
  
  
  
विधानं, यथा- -औदुश्वम्बरत्वशरत्वादेः तस्यैवानिवृत्ताकाङ्क्षतया विधानम्,
  
  
  
  
  
  
  
तत्सम्न्दष्टस्यैव च तत्पूर्वभाविनीनो वा प्रधानोत्तराङ्गस्थय विकृतिप्रकरणेन ग्रह-
  
  
  
  
  
  
  
णम्" इति । एम्" इति । एवम्ववञ्च होम विशेषस्य विकृतिभावनायां निवृत्ताकाङ्क्षायामेवोपहोमादिवत्
  
  
  
  
  
  
  
विधानात् नाश्त्रावसरोऽवान्त रप्रकरणस्य । एतदेवाभिप्रेस्य वातिककारैरप्युक्तम्- -"यद्य.
  
  
  
  -
  
  
  
निराकाङ्क्षीकृ ते ऽभिषेचनीये तेषां पाठः स्यातत् ततोऽवान्तरकरणमवगम्येत ।
  
  
  
  
  
  
  
स तु प्रागेव विदेवनादिश्भ्यः प्राकृतैर्धमैं र्मैर्निराकाङ्क्षीवृकृतः' इति । 'योग्योपका-
  
  
  
  
  
  
  
रप्रदानेन पूरिते कथंभावे निवृत्तं प्रकरणम्, समीपाग्म्नात धर्मानर्थक्यापत्ति-
  
  
  
  
  
  
  
भयादेव पुनरुत्पाद्येत' इति च । एवञ्च स्थान विनियोज्यत्वयैस्व सम्भवात् युक्ता क्रम-
  
  
  
  
  
  
  
प्रकरण विरोधोदाहरणतेति ।
  
  
  
   
  
  
  
"
   
  
  
  
-
   
  
  
  
  
  
  
  
   
  
  
  
( स्थाननिरूपणम् )
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
क्रमप्राप्तं स्थाननिरूपणमवतारयति--देशसामान्यमिति । समानदेशवत्व मिस्त्यर्थः।
  
  
  
  
  
  
  
एकस्थल सम्बद्धत्वमिति यावत् । पाठसादेश्यमिति । पाठतः सादेश्यमनुष्ठानतस्सादेश्य-
  
  
  
  
  
  
  
मित्यर्थः । अत्र वार्तिकं प्रमाणयति--तत्रेति । देशसामान्यलक्षणः सादेश्यरूपः ।
  
  
  
  
  
  
  
पाठानुष्ठानसादेश्यादिति । सादेश्यशब्दः 'द्वन्द्वान्त' इति न्यायेन प्रत्येकं सम्बध्यते ।
  
  
  
  
  
  
  
पाठसा देश्यात् अनुष्ठानसादेश्यादित्यर्थः । ननु अलौकिकार्थस्य शब्दातिरिक्त प्रमाणा-
  
  
  
१० मी० न्या०
   
  
  
  
  
सारविवेचनी व्याख्यासंवलितः
( स्थानप्रामाण्य निरूपणम्
देशसामान्
चेति । यदा
तत्र क्रमो द्वि
पाठानुष्ठान
-त
[commentary]
इत्यभिषेचनीयाङ्गहोमविशेष
म
म्नातानां तदवान्तरप्रकरणेनाभिषेचनीय
कृत्वा चिन्तये
स हि ज्योतिष्टोमविकृतिभूतः क्लृप्तोका
वाक्येनाभिषेचनीया
स्विष्टकृद्यागयोः कालमात्र
सप्तमानुवाके 'मारुत एष भवति, 'एकविंशतिकपालो भवति' इति वाक्यद्वयेन
मारुतयागः तद्गुणश्च वि
क्षायागो विहितः। तत्सम्बन्धिनोश्च स्विष्टकृद्यागयोस्तन्त्रेणानुष्ठानमनेन वाक्येन विधीयते ।
एवं सत्यपि यद्येतदनन्तरं विहितस्य होमविशेषस्य प्राकृतकार्यापन्नत्वेन विधानं स्यात्
तदानीं तादृशपदार्था
वान्तरप्रकरणादभिषेचनीया
प्राकृताङ्गानुवादेन विहितधर्ममध्यपतितस्यैवासंयुक्ता
न्तात् । अत एवोक्तं भाट्टकीपिकायां-
विधानं, यथा-
तत्स
णम्" इति । ए
विधानात् ना
निराकाङ्क्षीकृ
स तु प्रागेव विदेवनादि
रप्रदानेन पूरिते कथंभावे निवृत्तं प्रकरणम्, समीपा
भयादेव पुनरुत्पाद्येत' इति च । एवञ्च स्थान
प्रकरण
"
-
( स्थाननिरूपणम् )
क्रमप्राप्तं स्थाननिरूपणमवतारयति--देशसामान्यमिति । समानदेशवत्व
एकस्थल
मित्यर्थः । अत्र वार्तिकं प्रमाणयति--तत्रेति । देशसामान्यलक्षणः सादेश्यरूपः ।
पाठानुष्ठानसादेश्यादिति । सादेश्यशब्दः 'द्वन्द्वान्त' इति न्यायेन प्रत्येकं सम्बध्यते ।
पाठसा
१० मी० न्या०