This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचनी व्याख्यासंवलितः
 
( स्थानप्रामाण्य निरूपणम् )
 
देशसामान्य स्थानम् । तच्च द्विविधम्- पाठलादेश्यमनुष्ठानसा देवयं
चेति । यदाहु:-
तत्र क्रमो द्विधेषेष्टो देशसामान्यलक्षणः ।
 
पाठानुष्ठान सवेश्या विनियोगस्य कारणम् ॥ इति ।
 
-त
 
इत्यभिषेचनीयाङ्गहोमविशेष प्राम्नायते । तेन विदेवनादीनामभिषेचनीयाङ्ग सन्दृब्धतयाऽऽ-
मनातानां तदवान्तरप्रकरणेनाभिषेचनीय मात्रार्थत्वात् तेषां क्रमप्रकरण विरोधोदाहरणत्वं
कृत्वा चिन्तयेश्युक्तम् । तत्रेदं वक्तव्यम् - नाभिषेचनीयस्यावान्तरप्रकरणं सम्भवति ।
स हि ज्योतिष्टोमविकृतिभूतः क्लृप्तोका रै: प्राकृतैरेव धर्मनिराकारक्षः । न च मारुतस्येति
वाक्येनाभिषेचनीयाजभूता इष्टिरप्याग्नायते । तस्य पूर्वविहितमारुतामिक्षायागाभूतयोः
स्विष्टकृद्यागयोः कालमात्र विधायकत्वात् । तैत्तिरीयब्राह्मणे हि प्रथमाष्टके सप्तमप्रपाठके
सप्तमानुवाके 'मारुत एष भवति, 'एकविंशतिकपालो भवति' इति वाक्यद्वयेन
मारुतयागः तद्गुणश्च विद्दितौ । तत्रैव दशमानुवाके 'वैश्वदेव्यामिक्षा' इत्यनेनामि ·
क्षायागो विहितः। तत्सम्बन्धिनोश्च स्विष्टकृद्यागयोस्तन्त्रेणानुष्ठानमनेन वाक्येन विधीयते ।
एवं सत्यपि यद्येतदनन्तरं विहितस्य होमविशेषस्य प्राकृतकार्यापन्नत्वेन विधानं स्यात्
तदानीं तादृशपदार्थाग्वयं यावदाफाक्षाया अनुवृत्तेः तत्सन्दष्टानां विदेवनादीनां भवेद-
वान्तरप्रकरणादभिषेचनीया शत्वम् । न त्वेतदस्ति । केवलमसंयुक्ततयैव तस्य विधानात् ।
प्राकृताङ्गानुवादेन विहितधर्ममध्यपतितस्यैवासंयुक्ताशस्य विकृती प्रकरणप्रात्यत्व सिद्धा-
तात् । अत एवोक्तं भाट्टकीपिकायां- यस्य हि प्रधान कार्यापन्नतया वैकृताङ्गस्य
विधानं, यथा- औदुश्वरत्वशरत्वादेः तस्यैवानिवृत्ताकाङ्क्षतया विधानम्,
तत्सम्दष्टस्यैव च तत्पूर्वभाविनी वा प्रधानोराङ्गस्थ विकृतिप्रकरणेन ग्रह-
एम्" इति । एवम्व होम विशेषस्य विकृतिभावनायां निवृत्ताकाक्षायामेवोपहोमादिवत्
विधानात् नाश्रावसरोऽवान्त प्रकरणस्य । एतदेवाभिप्रेस्य वातिककारैरप्युक्तम्- "यद्य.
निराकाङ्क्षीकृ ते ऽभिषेचनीये तेषां पाठः स्यात ततोऽवान्तरकरणमवगम्येत ।
स तु प्रागेव विदेवनादिश्यः प्राकृतैर्धमैं निराकाङ्क्षीवृतः' इति । 'योग्योपका-
रप्रदानेन पूरिते कथंभावे निवृत्तं प्रकरणम्, समीपाग्नात धर्मानर्थक्यापत्ति-
भयादेव पुनरुत्पाद्येत' इति च । एवञ्च स्थान विनियोज्यत्वयैस्व सम्भवात् युक्ता क्रम-
प्रकरण विरोधोदाहरणतेति ।
 
"
 
-
 
( स्थाननिरूपणम् )
 
क्रमप्राप्तं स्थाननिरूपणमवतारयति-देशसामान्यमिति । समानदेशवत्व मिस्यर्थः।
एकस्थल सम्बद्धत्वमिति यावत् । पाठसादेश्यमिति । पाठतः सादेश्यमनुष्ठानतस्सादेश्य-
मित्यर्थः । अत्र वार्तिकं प्रमाणयति-तत्रेति । देशसामान्यलक्षणः सादेश्यरूपः ।
पाठानुष्ठानसादेश्यादिति । सादेश्यशब्दः 'द्वन्द्वान्त' इति न्यायेन प्रत्येकं सम्बध्यते ।
पाठसा देश्यात् अनुष्ठानसादेश्यादित्यर्थः । ननु अलौकिकार्थस्य शब्दातिरिक्त प्रमाणा-
१० मी० न्या०