This page has been fully proofread once and needs a second look.

मीमांसान्यायप्रकाशः
 
[ प्रकरण-
नैराकाङ्क्ष्येऽपि न राजसूयत्वेन रूपेण नैराकाङ्क्ष्यमिति वाच्यम् । आकाङ्क्षाइये

प्रमाणाभावात् ।
 
कि

 
किं
च प्रातिस्विकरूपैर्या कथंभावाकाङ्का सापि फलसम्बन्धोत्तरकालम् ।

च राजसूयत्वेन, न तु प्रातिस्विकरूपैः; राजसूयत्वेन च फलसंबन्धे उत्प
-
न्
नायाः कथंभावाकाङ्क्षायाः विदेवनादिभिः शान्तेर, तिदेशकल्पनमेव न स्यात् ।

यदि हि सामान्य रूपेण प्रातिस्विकरूपेण च फलसंबन्धविधायि वाक्यद्वयं

भवेत्तदा युज्येताव्य<error>प्य</error><fix>प्या</fix>काङ्क्षा द्वयानुसारेण विदेवनादीनामातिदेशिकानां चाङ्गानां

संबन्धः । न ([^)] तु तदस्ति । तस्मात् प्राकृतैर्धमै नराकाङ्क्षर्नैराकाङ्क्ष्यान्न विदेवनादीनां

प्रकरणं विनियोजकमिति चेत् -
 
--
 
सत्यम्,
 
अत एव सांप्रदायिकैर्विदेवनादीनां सन्दशो दर्शितः । राज-

सूयत्व पुरस्कारेण ये धर्मा विधीयन्ते 'राजसूयाय होह्येना उत्पुनाति' इत्येव
-
मादयस्तन्मध्ये विदेवनादयः पट्ठ्यन्ते । अतस्ते सर्वे राजसूयाङ्गं प्रयाजानु.
-
वादेन विधीयमानधर्ममध्ये पठितप्रयाजाङ्गाभिक्रमणवत् । तस्मात् युक्त-

मुक्तं विदेवनादीनां प्रकरणाद्राजसूयाङ्गत्वमिति । तत्सिद्धं प्रकरणस्य स्थाना-

द्ब
लीयस्त्वमिति ।
 
७२
 

 
[commentary]
 
राजसूयभावनाया अनतिरिक्तत्वेन तासां च स्वस्वेतिकर्तव्यताविषयिण्या एकस्या एवा.
-
काङ्क्षाया अङ्गीकर्तुमुचितत्वादिति भावः ।
 

 
ननु प्रातिस्विकरूपेणोत्पन्नायामेव कथंभावाकाङ्क्षायां प्राकृतपदार्थान्वयात् पूर्व-

मेव विदेवनादीनां विधानात् कुतो न प्रकरणग्राह्यतेत्यता कत आह--किञ्चेति । फलसम्ब
-
न्धोत्तरकालमिति । निरूपितमेतदधस्तात् । स च फलसम्बन्धश्च । तिदेशकल्प-

नमेव न स्यादिति । प्रातिस्विकरूपेण या आकाङ्क्षा तस्या एव राजसूयवाक्ये राज-

सूयत्वधर्मावच्छिन्नत्वेन प्रतीयमानत्वात् तस्याश्च विदेवनादिभिश्शान्तत्वादाकाङ्क्षाभावे-

न प्राकृतानां धर्माणामतिदेशो न स्यादित्यर्थ: । ननु स्यादेतदेवं यद्येकैवाकाङ्क्षा,

आकाङ्क्षाद्वयानीङ्गीकारे को दोषः ? अत आह- -यदि हीति । तस्मादिति । विदेवः
व-
नादिभ्यः पूर्वं प्राकृतपदार्थान्वयस्यैवावश्याभ्युपगन्तव्यस्त्वादित्यर्थः । न प्रकरणं विनि
-
योजकमिति । उभयाकाङ्क्षा भावादिति भावः ।
 
-
 

 
समाधत्ते - --सत्यमिति । राजसूयाय होह्येना उत्पुनातीति । एनाः राजाभिषेका-

र्थमाहृता श्रपः राजसूयाय हि राजसूयार्थमेव खलूत्पवनं करोत्यध्वर्युरित्यक्षरार्थः ।

सर्व इति । विदेवनाद्यभिषेकान्ता
 
-
 
1
 
-
 
4
 
इत्यर्थः । राजसूयाङ्गत्वे दृष्टान्तमाह - --प्रयाजेति

प्रकरणमुपसंहरति--तस्मादिति । यत्त्वत्र मयूखमालिकायां - --तैत्तिरीय शाखायाम.
-
भिषेचनीय प्रयोगमध्ये 'दिशोऽभ्ययं राजाभूदिति पञ्चाक्षान् प्रयच्छति' इत्येवमादि-

भिर्विदेवनादीन् विधाय तदनन्तरं मारुतस्य चैक विंशतिकपालस्य वैश्वदेव्यं
यै
चामिक्षाया अग्नये स्विष्टकृते समवद्यति' इत्यभिषेचनीया शेङ्गेष्टिविशेषमाम्नाय 'अपां
नप

नप्
त्रे स्वाहोर्जो नप्त्रे स्वाहाग्नये गृहपतये स्वाहेति तिस्र श्राहुतीर्जहोति'
 

 
[^
.].
 
-
 
.