This page has been fully proofread once and needs a second look.

मीमांसान्यायप्रदर्शपूर्णमासपदं च काशः
 
[ प्रकरण-
दर्शपूर्णमासपदं च का
निमित्तम्, तद्योगश्चाग्नेयादिषुत्पत्ति षूत्पत्तिवाक्यैरव-

गतः । अतस्तद्वाचित्वेन दर्शपूर्णमासपदं प्रसिद्धम् । न च आग्नेयादीनां

बहुत्वाद् द्विवचनान्तत्वमस्यानुपपन्न मिति वाच्यम् । विद्वद्वाक्यद्वयसिद्धस
-
मुदायद्वयाभिप्रायेण तदुपपत्तेः । एवं च दर्शपूर्णमासपदस्याग्नेयादिवाचि-

त्त्
वे निर्णते यजेतेत्याख्यातमपि तानेव वदति । न हि तदुक्तौ स्वार्थत्यागो

भवति । राजसूयपदं त्वनिर्णीतार्थम्, अतस्तदाख्यातपरतन्त्रमेव, तथ्याच्चाविशे-
७०
 

 
[commentary]
 
अर्थविशेषवाचित्वेन नियतं तत् प्रसिद्धपदसमभिव्याहारेऽपि न स्वार्थात् परिहीयते इति

वार्तिकार्थः । तथा च दर्शपूर्णमासपदस्य प्रसिद्धार्थत्वेन युक्तं न तदाख्यातपरतन्त्रमिति ।

राजसूयपदस्य तु प्रसिद्धार्थत्वात् प्रसिद्धाख्यातानुरोधेनैवार्थनिर्णय इत्याख्यातपरतन्त्र-

तैवेति भावः । श्रन्नअत्र मूले व्याख्याने च सर्वत्राख्यातपरतन्त्रेत्यत्राख्यातपदेन धातुरेवोच्यते,

न विभक्तिरिति ध्येयम् । कथं दर्शपूर्णमासपदं प्रसिद्धम् ? ग्राअत आह-दर्श-दर्शेति । उत्पत्ति-

वाक्यैरिति । श्राग्नेयादिवाक्यैरित्यर्थः । तद्बाचित्वेन उत्पत्तिवाक्यावगतकालविशिष्टा.
-
ग्नेयादिकर्मषट्कवा चित्वेन । दर्शपूर्णमासपदस्याग्ने या यादिया गषटकवा चित्वे द्विवचनानु.
पपत्ति
-
पपत्तिं
शङ्कते. --न चेति । परिहरति - --विद्वदिति । "य एवं विद्वान् पौर्णमासीं

यजते" 'य एवं विद्वानमावास्यां यजते' इति वाक्यद्वयेत्यर्थः । विद्वत्पदघटितत्वा
-
च्
चानयोर्विद्वद्वाक्यता । समुदायद्वयाभिप्रायेणेति । एकवचनान्तेन पौर्णमासीप देन

तत्कालिका यागास्तन्त्रेणानूद्यन्ते । तदभिधानरूपं एकमभिधानमवलम्ब्य तेषामेकः समु-

दायः सिध्यति, एवममावास्यापदेनापीति समुदायद्वयस्य सिद्धत्वात् तदभिप्रायेण फल
-
वाक्ये द्विवचनमित्यर्थः । ननु विद्वद्वाक्ये पौर्णमास्यमावास्याशब्दाभ्यामेव समुदायद्वया-

नुवादात् कथं फलवाक्यगतदर्शपूर्णमासशब्दाभ्यां समुदायद्वयग्रहणमिति वाच्यम्। 'दर्शो
वा प

वा ए
तयोः पूर्वः, पूर्णमास उत्तरः, अथ यत्पौर्णमासीं पूर्वामारभते, तद्यथा-
पूर्व

पूर्वं
क्रियते' तत्पूर्वमारभमाणस्सरस्वत्यै चरुं निर्वपेत् सरस्वते द्वादशकपाल

ममावास्या वै सरस्वतोती, पूर्णमासः सरस्वान् तावेव यथापूर्वं कल्पयित्वाss.
ऽऽ-
रभते, "इत्यत्र दर्शो वा एतयोरिति दर्शशब्द निर्दिष्टस्य "अमावास्या वै सरस्वतो"

इत्यमावास्याशब्देन पुनः परामर्थाशात्, अमावास्यादर्शशब्दयोः पर्यायत्वावगमात् "पो.
र्णमास पूर्वा
पौ-
र्णमासीं पूर्व
मारभते" इति पौर्णमासी शब्द निर्दिष्टस्य "पूर्णमासः सरस्वानिति
पूर्णमासप्र
"ति
पूर्णमासप
देन पुनः परामर्शेन पौर्णमासी पूर्णमासशब्दयोरपि पर्यायत्वावगमाच्च समुदाया.
-
नुवादसम्भवात् । तथा च दर्शपूर्णमासपदस्य कालयोगिध्ष्वेव प्रवृत्तेः तदनुरोधेनैव यजेरपि
वर्तन

वर्तन
मिग्रात्या--एवं चेति । तानेव श्राग्नेयादीन् षड्यागानेव । नन्वेवं सति स्वरसतो

यजेः सविन्निहितसकलयागपरस्य यागषट्कमात्रयावाचित्वेन सङ्कोचे स्वार्थत्यागस्स्यादित्या-

शंक्याह-न हो-न हीति । कांस्यभोजिन्यायेन संकोचेऽपि न स्वार्थत्याग इति भावः । राजतू.
सू-
यपदे एतद्वैलक्षराण्यं दर्शयति - --राजसूय पदन्त्विति । अत इति अनिर्णीतार्थत्वेन
 
C
 
-