This page has been fully proofread once and needs a second look.

प्रयाजकथम्भावेत्यर्थः।
 
न चाङ्गभावनायाः कथंभावाकाङ्क्षाभावात् कथं प्रयाजभावनाकथंभावेना-
भिक्रमणं गृह्यते इति वाच्यम् । भावनासाम्येन सर्वत्र कथंभावाकाङ्क्षायाः
त्त्वात् । प्रयाजैरपूर्वं कृत्वा यागोपकारं भावयेदित्युक्ते यो नाम न जानाति
प्रयाजैरपुपूर्वं कर्तुं तस्यास्त्येव कथंभावाकाङ्क्षा --कथमेभिरपूर्वं कर्तव्यमिति । सा
च सन्दंशपतितैर्वाचनिकैः स्मार्तैश्चाचमनादिभिः शाम्यति । तदभावे च स्वरू-
पनिष्पादनेन दर्विहोमन्यायेन निवर्तते । दर्विहोमेषु हि स्वरूपनिष्पादनाति-
रिक्तस्तथा व्यापारो न श्रूयते । नाप्यतिदेशेन तत्प्राप्तिः । यागीयानां धर्माणां
तावन्नातिदेशः, यागत्वेन होमत्वेन वैलक्षण्यात् । नाविपि होमीयानाम्, कस्य

[commentary]
 
प्रयाजकथम्भावेत्यर्थः। अत्र
वार्तिकं प्रमाणति - यति--परेति । परप्रकरणस्थानां दर्श-
पूर्णमासप्रकरणस्थानां प्रवायाजादीनां श्रङ्गेश्रो औपभृताज्यसमानयनादिके श्रुत्यादिभिस्त्रि-
भिः श्रुतिलिङ्गवाक्यैः ज्ञाते पूर्वं विहितत्वेनावगते पश्चादपि तैः श्रुत्यादिभिः कस्मिंश्चिदङ्गे
विहिते सति तत्सन्दष्टं तत् तन्मण्ध्यविहितं किंचिदङ्गं तादृशपूर्वोत्तराङ्ग सन्दंशेन प्रयाजायज्ञंद्यङ्गं
भवतीति श्र्लोकार्थः । यद्यपि पूर्वमिति नैवास्ति श्लोके तथापि पुनश्चेति
तल्लभ्यत इति न दोषः । प्रधानभावनानामेवेतिकर्तव्यताकाङ्क्षा,
सानत्वेन कथमित्याकाचोङ्क्षोदयात्, नाङ्गभावनानां, तासामफलत्वात् इति वदतां प्राभा-
कराणां मतमनुवदति - --न चेति । अङ्गभावनानामपि कार्यतया विधिना बोधितत्वात्
कार्यस्य चालौकिकत्वात् अतिनिर्ज्ञातप्रकारत्वेन कर्तव्यता विशेष रूपेति कर्तव्यताकाङ्क्षा सम्भ-
वत्येव तासामपीति परिहरति - --भावनासाम्येनेति । अङ्गभावनाया अपि भावनात्वा-
विशेषात् प्रधानभावनातुल्यत्वेनेत्यर्थः । सर्वत्र सर्वास्वपि भावनासु सन्देदंशपति-
तैरिति । अभिक्रमणादिभिरिति शेषः । सन्दंशाभावस्थले कथमाकाङ्क्षाशान्तिः ? प्रत
श्रा -
अत
आह--
वाचनिकैरिति । "इन्द्र ऊर्ध्वो अध्वर इत्याघारमाघारयति" इत्यादि-
वचनविहितैर शैङ्गैरित्यर्थः । तेषामध्यमाप्यभावे कथम् ? त्यत आह - --स्मार्तेतैरामनादिभि-
रिति । "आयाचान्तेन कर्म कर्तव्यम्" "दक्षिणाचारेण कर्तव्यं" इति सर्वकर्म-
साधारण्येन स्मृतिविहितैः श्राचमनदक्षिण पाण्याचरणा दिभिरित्यर्थः ।


 
-
 
-
 
LE
 
६७
 
>
 
चशब्दबलात्
तासामेव फल-

स्वरूपनिष्पादनेनेति । यथाश्रुतकर्मस्वरूपमात्रानुष्ठानेनेत्यर्थः । दर्विहोमन्याये-
नेति । यथा दर्बोवीहोमा पूर्वाः श्रुतेतिकर्तव्यताश्चेति तन्त्रोत्पन्नापि कथंभावाकाङ्क्षा
स्वरूपनिष्पादनेनेनैव शाम्यति तद्वदित्यर्थः । तदेवोपपादयति--दर्विहोमेध्ष्विति । जुहो-
त्युत्पत्तिकाः एकमन्त्रकाः स्वाहाकारप्रदाना दर्वीहोमाः । ननु सन्निधौ व्यापाराश्रवणेऽपि
अतिदेशेन तत्प्राप्तिरस्तु, - अत आह--नापीति । तिदेशो यागीयधर्माणां ? होमीयत्र-
ध-
र्मा
णां वा ? नाद्य इत्याह - --यागीयानामिति । तत्र हेतुमाह - या --यागत्वेनेति । दर्श-
पूर्णमासज्योतिष्टोमादे रित्यर्थः । होमस्त्वेनेति । दर्विहोमानामिति शेषः । वैलक्षण्या-
दिति । प्रक्षेपाङ्गकोद्देशत्यागरूपक्रियाद्वयवृत्तिजातेः यागत्वात् उद्देश- -त्याग--प्रक्षेपात्म-
'कक्रियात्र्यवृत्ति जातेः होमत्वाच्च तयोरत्यन्तं भेदादित्यर्थः । चोदना लिङ्गातिदेशस्य सादृ-
श्यमूलकत्वेन तदभावे तस्यैवासंभवादिति भावः । द्वितीयं निराकरोति--नापीति ।
मिग्निहोत्रस्य न दर्वीहोमप्रकृतित्वं विशेषनियामकाभावात् नापि नारिष्ठहोमानाम्,