This page has been fully proofread once and needs a second look.

सारविवेचिनोव्याख्या संवलितः
 
निरूपणम् ]
 
चतुर्थचरणान्ते - --'न वा गुणशास्त्रत्वात्' इति ।
 

 
प्राकृतस्यैवाज्यस्य चित्रतागुणमात्र विधानमिति च शास्त्रदीपिका । एवं

च विकृतेः प्राकृतेनाज्येन क्लृप्तोपकारैश्चानुयाजैर्नैराकाङ्क्ष्ये पश्चाद्विधीयमा-

नस्य चित्रतागुणस्योपहोमाद्यपूर्वाङ्गवन्न प्रकरणं विनियोजकं सम्भवति ।
 

 
यदि हि प्राकृतस्य कस्यचिद्गुणस्य स्थाने चित्रता गुणो विधोधीयेत तदा

स गुणो यावदायाति तावद्विवृकृतेर्नैराकाङ्क्ष्याभावात् चित्रतागुणस्य च ताव-

देव विधानादुभयाकाङ्क्षासम्भवात् प्रकरणविनियोगो भवेत् । न च तादृशः

प्राकृतो गुणोऽस्ति । श्राज्यस्यानुयाजानां च वित्रतागुणात्प्रागेव विधानात्,
 
६३
 

तस्य तत्स्थानापन्नत्वाभावात् ।
 

 
न च प्राज्यपृष्ठभावेन यावत्प्राकृतं निर्गुणत्वमायाति तावदेवास्य विधा-

नात्प्रकरणसम्भव इति वाच्यम् । निर्गुणत्वस्याविहितत्वेन पाणिकरड्ण्डूयनवद-

 
[commentary]
 
शिष्टोष्णीष विधानेऽपि प्राप्ताप्राप्त विवेचने उष्णीषस्य प्रकृतितः प्रातत्वेन लौहित्यमात्रे विधेः

पर्यवसानात् नैकप्रसरताभङ्गः, एवमत्रापि विशिष्टविधौ सत्यपि विशेषणमात्रे विधेस्ता-

त्पर्यात् नैकप्रसरताङ्ग इति भावः । न वा गुणशास्त्रत्वादिति । नावाहनादिनिगमेषु

पृषदाज्यपानिति वक्तव्यम्, पृषदाज्यशब्दस्य गुणमात्रविधायकत्वादिति सूत्रार्थः। शास्त्र-

दीपिकाप्यस्मदनुकूलेत्याशयेनाह - --प्राकृतेति । चित्रतागुणमात्रमिति । 'द्वयं वा

इदं सर्पिश्च दधि च' इति वाक्यशेषात् श्राज्ये दधिमिश्रणरूपं चित्रत्वमात्रं विधीयत

इत्यर्थः । नैराकाङ्क्ष्य इति । विकृतेरिति शेषः । विकृतीतौ निराकाक्षीकृतायामेव पृष-

त्
ताया विधानात् नोभयाकाङ्क्षालक्षणं प्रकरणं सम्भवतीति भावः । उपहोमाद्यपूर्वा
-
ङ्ग
वदिति । यथा "अग्नये कृत्तिकाभ्यः पुरोडाशमष्टाकपा न्निर्वपेत् प्रजापतये

रोहिण्यै चरुं निर्वपेत्" इति विहितनक्षत्रेष्टिसन्निधौ विहितानां 'अग्नये स्वाहा कृ

त्तिकाभ्यः स्वाहा' "प्रजापतये स्वाहा रोहिण्यै स्वाहा" इत्याद्युपहोमानां


प्राकृतैः क्लृप्तोपकारैरेवाःवाङ्गैः निराकाङ्क्षीकृतत्वाद्विकृतिभावनायाः न प्रकरण विनियोज्य
-
त्वमेवं पृषत्ताया अपीत्यर्थः ॥
 

 
ननु--यावदाज्यपृष्ठभावेन प्राकृतो गुण आयाति तावत् पृषत्ताविधानात् कथं न
प्रकरणमा

प्रकरणग्रा
ह्यत्वमित्यत ग्राह- -यदि होहीति । नैराकाझ्ङ्क्ष्याभावादिति । विकृत्याका-
बृ

ङ्
क्षायाः प्राकृतचरमाङ्गान्वयं यावदनुवर्तनादिति भावः । तावदेव ततः पूर्वमेव । गु-
गो

णो
ऽस्तीति । प्रकृतौ कस्यापि गुणस्याज्योद्देशेना विधानादिति भावः । ननु - प्राकृता
--प्राकृता
अनूयाजास्तत्पृष्ठभावेनाज्यं वा यावदायान्ति ततः पूर्वमेव पृषदाज्यविधिरस्तु । ततश्च

प्राकृतस्थानापन्नत्वेन सम्भवति प्रकरणग्राह्यत्वमिति मन्दाशङ्कां मन्दविषन्यायेन परिहर -
ति—श्रा
-
ति--आ
ज्यस्येति । पृषत्तायाः प्राकृतानूयाजोद् देशेनैव विधेयत्वेन ततः पूर्वे तत्प्राप्त्य-
वं तत्प्राप्त्य-
वश्यंभावेन तत्स्थानापन्नता न कदापि सम्भवतीति भावः ॥
 

 
ननु तथापि प्राकृतस्य निर्गुणस्य स्थाने विहितत्वात् पृषत्ताया अस्तु प्रकरणग्राह्य-

तेत्याशङ्कयाह - --न चेति । अस्य पृषत्तारूपगुणस्य । अनङ्गत्वादिति । न ह्यविहितमङ्गं

भवतीति न्यायादिति भावः। पाणिकण्डूयनवदिति पाणिना कण्डूयनं पाणिकण्डूयनं