This page has been fully proofread once and needs a second look.

६२
 
मीमांसान्यायप्रकाशः
 
[ प्रकरण-
-
 
ji (
^)]वयं त्वङ्गीकृत्य ब्रूमः - --भवतु वा विकृत्य पूर्वार्थत्वम् । तथापि पृषदाज्य-

स्य न प्रकरणं विनियोजकं भवति । यूपपृष्ठभावेन हि यावत्खादिरत्वमायाति,

तावदोदौदुम्बरत्वविधानादुभयाकाङ्क्षासम्भवाद्युक्तः प्रकरण विनियोगः । एवं या
-
वदनुयाजपृष्ठभावेनाज्यमायाति तावदेव यदि पृषदाज्यं ([^)] विधीयेत तदोभया-

काङ्क्षा सम्भवात्प्रकरण विनियोगो भवेत् । न खेत्वेतदस्ति । नहि पृषदाज्यं नाम

द्रव्यान्तरं किंचिदस्ति, यदाज्यस्थानापन्नं विधोधीयेत, औदुम्बरत्वमिव खादि-

रत्वस्थानापन्नम्; पृषच्छन्दस्य पृषन्मणिरित्यादौ चित्रतावाचित्वेन दृष्टत्वात्,

पृषदाज्यशब्दस्य चित्राज्यवाचित्वात् । अत एव निगमेषु आज्य ([^)] पानित्येव

वक्तव्यं न तु पृषदाज्यपा ([^)] नित्युक्तम् ।

 

 
न च यावत्प्राकृतमाज्यमायाति तावदेव चित्राज्यविधानात् प्रकरण विनि
-
योगः सम्भवतीति वाच्यम् । नहि पृषदाज्यशब्देन चित्रतागुणविशिष्ट माज्यं

विधीयते। विशिष्टविधाने गौरवापत्तेः, किंतु प्राकृताज्यानुवादेन चित्रतागु-

णमात्रं विधीयते, 'लोहितोष्णीषा ऋत्विजः प्रचरन्ती' तिवत् । तदुक्तं दशम-
ARTE
 
-
 

 
[commentary]
 
एतावता स्वपितृचरणानामाशयमुपवर्ण्य इदानीं स्वीयं मतमुद्घाटयितुमारभते-
-
वयन्त्विति । विकृत्यर्थत्वमिति अङ्गीकृत्यापीत्यत्र सम्बध्यते । ब्रूम इति । वक्ष्यमाण
-
रीत्या प्रकरणाग्राह्यत्वमिति शेषः । तदेवोपपादयति - --भवतुवेति । अनूयाजपृष्ठभा-

वेनेति । प्रथमतो विकृतेरुपकारापेक्षायां उपकारः, तत्पृष्ठभावेन च अनूयाजाः, तत्पृष्ठ-

भावेन च तत्सानीभूतमाज्यमायातीत्यर्थः । ननु - --पृषदाज्यस्याज्यभिन्नत्वेन आाज्य-

स्थानापन्नत्वेन विधिसम्भवात् कथं नौदुम्बरत्वसाम्यमित्यत ग्र --पृषदिति । मणि
-
रित्यादिपदेन पृषद्रज्जुः पृषन्मृग इत्यादेः परिग्रहः । निगमेषु आवाहनसूक्तवाका दिम-

न्त्रेषु । श्रयं भावः - --सन्ति प्रकृतौ यक्ष्यमाणदेवतावाहनार्था इष्टदेवतासंस्कारार्थाश्

मन्त्राः 'देवानाज्यपानावह, देवा ज्आज्यया आज्यमजुषन्त' इत्यादयः, ते चाज्य-

देवताप्रकाशका विकृतावुपकारपृष्ठभावेनातिदिष्टाः । यदि पृषदाज्यस्य द्रव्यान्तरत्वं तर्हि

तदीयदेवताप्रकाशकत्वेन पृषदाज्यपदमाज्यपदस्थाने ऊहनीयं भवेत् । न चोहितत्र्व्यं,

किन्तु प्राकृतमेव पदं प्रयोज्यमित्युक्तं तदधिकरणे; अतो ज्ञायते न पृषदाज्यं द्रव्यान्तरमिति ॥
 

 
ननु - --आज्यस्थाने चित्राज्यविधानेनापि प्रकरणग्राह्यत्वं सम्भवत्येवेत्याशङ्कय नात्र

गुणविशिष्टस्याज्यस्य विधानमित्याह --न चेति । गौरवापत्तेरिति । विशिष्टे विधि-

व्यापारकल्पनारूपगौरवापत्ते रित्यर्थः । ननु--पृषदाज्यपदे एकांशस्योद्देश्यत्वमेकांशस्य

विधेयत्वमित्येक प्रसरता भङ्गापत्तेः तेः कथमाज्योद्देशेन चित्रतामात्र विधानमित्यता-
त आह--
लोहितोष्णीषा इति । यथा लोहितोष्णीषा इत्यत्र एकप्रसरताभङ्गभिया लौहित्यवि
 
-
 

 
-
 
[^
.] वयन्स्त्वङ्गीकृत्यापि बिविकृत्यर्थत्वं ब्रूमः । भवतु वा विकृत्यर्थत्वं पृषदाज्यस्य । तथापि न प्रकरणं

इत्येव मुद्रितपुस्तकेषु पाठस्समुपलभ्यते । तथैव व्याख्यातं च गुरुचरणैः । तथाप्युपरितनस्य पाठस्य प्रा.
-
चीनहस्तलिखित कोशेषूपलम्भात् तत्रैव स्वरसतां पश्यता मया स एव पाठस्स्वीकृतः ।
 

[^
.] विधीयते. क. ख.
 
[^३-४] पानामि'
 
3-