This page has been fully proofread once and needs a second look.

निरूपणम् ]
 
सारविवेचिनी व्याख्यासंवलितः
 
६१
 

एवं 'पृषदाज्येनानूयाजान् यजती'ति प्राकृतानुयाजानुवादेन विधी-

यमानं पृषदाज्यमपि प्रकरणाद्विकृत्यङ्गमिति केचिदाचार्याः । ([^)] अस्मत्तात-

चरणास्त्वेवमाहुः - --पृषदाज्यं हि अनुयाजानुवादेन विधीयते । तत्स्वरूपे

चानर्थक्यप्राप्तोतौ तैर्न विकृत्यपूर्वं लक्षयितुं युक्तं, विप्रकर्षात् ; किन्तु दीक्षणी-
यावा

यावाङ्
नियमन्यायेन स्वापूर्वमेव लक्षयितुं ([^)] युक्तं, सन्निकर्षात् । अत एवो-

त्पवनादीनां प्रोक्षणाद्यपूर्वप्रयुक्तत्वमुक्तं नवमे । तश्च विधीयमानस्य पृष
-
दाज्यस्य वाक्यप्रतिपन्नेनानुयाजापूर्वेणैव नैराकाहाङ्क्ष्यान्न प्रकरणाद्विकृत्यपूर्वा
 
-
र्थत्वमिति ।
 

 

 
[commentary]
 
ग्राह्यत्वं वदतां न्यायसुधाकृतां मतमनुवदति--एवमिति । उक्तं हि तैस्सन्तर्दनाधिक-

रणे - --"पृषदाज्येनानूयाजान् यजतोती" ति प्राकृतानुयाजानुवादेन पृषदाज्यविधा-

नात् प्राकृताङ्गग्रहण वेलायामेव पृषदाज्यग्रहणप्रतीतेः तदानीं च नैराकाङ्क्ष्याभावात्

प्रकरणेन पृषदाज्यं यथा गृहीतम्" इति । एवमिति । यथा प्राकृताज्ञाङ्गानुवादेन विहित-

स्यौदुम्बरत्वस्य प्रकरणग्राह्यत्वं तथेत्यर्थः । अस्मत्तातचरणास्त्विति । अनन्तदेवसं
-
ज्ञ
का इति शेषः । तत्स्वरूपे अनूयास्वरूपे । आनर्थक्यप्राप्ताविति । विनापि पृष
-
दाज्यं येन
केनापि द्रव्यान्तरेण अनूयाजानुष्ठानसम्भवादिति भावः। तैः अनूयाजैः ।
 

 
विकृत्यपूर्वं स्वसम्बन्धिपशुयागादिजन्यप्रधानापूर्वम् । विप्रकर्षादिति । अनूयाजज-

न्यापूर्वापेक्षया विप्रकर्षादित्यर्थः । दोक्षणोयावादीक्षणीयावाङ्नियमन्यायेनेति । "आग्नावैष्ण-

वमेकादशकपालं निर्वपेद्दीक्षिष्यमाण " इति दीक्षार्थत्वेन विहितेष्टिर्दीक्षणीया ।

'यावत्या वाचा कामयते तावत्या दोदीक्षणीयायामनुब्रयात्' इति वाक्येन ज्योति-

ष्टोमाङ्गभूतदीक्षणीयोद्देशेन कामस्वरो विधीयते, तस्य च दीक्षणीयास्वरूपे श्रानर्थक्यप्र
-
सक्तौ दीक्षणीयापदेन दी क्षणीयाजन्यमपूर्वमेव लक्षयित्वा तदुद्देशेनैव कामस्वरविधानं,

तस्यैव सन्निकर्षात् ; न तु ज्योतिष्टोमीयपरमापूर्वोद्देशेन, तस्य विप्रकर्षात्, दीक्षणी-

यापूर्वार्थत्वेऽप्यानर्थंक्यपरिहारादित्युक्तं नवमे, तन्न्यायेनेत्यर्थः । स्वापूर्वमेव अनूया-

जजन्यापूर्वमेव । अत एव स्वरूपे श्रानर्थक्यप्रसक्तोतौ तस्य सन्निहित स्वजन्यापूर्वलक्ष-

कत्वादेव । उत्पवनादोदीनामिति । 'उद्गग्राभ्यां पवित्राभ्यां प्रोक्षणोणीरुत्पुनाति'

इति वाक्यविहितस्योत्पवनस्य "शुन्धध्वं दैव्याय कर्मण इति त्रिः प्रोक्षति" इति

विहितपात्रप्रोक्षणस्वरूपे नर्थक्यप्रसक्तोतौ तेषां सन्निहित प्रोक्षणजन्यापूर्वप्रयुक्तत्व मेव, न

तु विप्रकृष्टदर्शपूर्णमासापूर्वप्रयुक्तत्व मित्युक्तमित्यर्थः । नवम इति । नवमाध्यायस्य

प्रथमे पादे द्वितीयाधिकरणे द्वितीयवर्णक इत्यर्थः । एवं च नूयाजार्थं विधीयमानस्य

पृषदाज्यस्य अनूयाजस्वरूपे क्आनर्थक्यप्रकोक्तौनानूयाजपदेन अनूयाजापूर्वं लक्षयित्वा

तदर्थत्वमेवाङ्गीक्रियते । तेनैव च तस्य नैराकाङ्क्षपाष्यात्, न तु विकृतिप्रधानभावनया
प्

ग्
रहणमिति न प्रकरणग्राह्यत्वं तस्येत्युपसंहरति--अतश्चेति । एवञ्च प्रबलेन वाक्येन
स्व

स्व
विषयापहारात् दुर्बलस्य प्रकरणस्य तत्र प्रवृत्तिरेव नास्तीति न प्रकरण विनियोज्यत्वं

पृषदाज्यानामिति भावः ॥
 

 
[^
] अन्ये त्वे
 
[^] क्तमविप्रक.
 
O