This page has been fully proofread once and needs a second look.

निरूपणम् ]
 
सारविवेचनी व्याख्यासंवलितः
 
५६
 
प्राकृतस्य त्वङ्गस्य विकृतौ चोदकप्राप्तस्य ([^) प्रत्यास्] प्रत्याम्नानादर्थलोपात् प्रति-

षेधाद्वा यो बाधः स प्राप्तबाधः । यथा - --प्राकृतानां कुशानां प्रतिकूलशराम्ना
-
नात्, यथा वावघातस्य कृष्णलेषु वैतुष्यरूपप्रयोजनलोपात्, यथा वा पि.
-
त्र्येष्टौ होतृवरणस्य ([^)] 'न होतारं वृणीत' इति प्रतिषेधात् । औदुम्बरत्वेन

च खादिरत्ववाधः प्राप्तवाबाध एव वक्तव्यः, शरकुशन्यायेन । चोदकस्य च

खादिरत्वाविषयत्वे प्राप्त्यभावात्तदनुपपत्तिः स्यादिति ।
 

 
उच्यते--तार्तीय प्रमाणवि नियुक्तेनेतरस्य बानं तावदप्राप्तबाधनम् । प्रक-

रणं च तार्तीयम् । तेन तद्विनियुक्तौ दुम्बरत्वेनेतरस्य बाधनमप्राप्तबाध एव ।

नहि वैकृतेन प्राकृतबाधः प्राप्तबाध एवेति कुलधर्मः ।
 
a
 

 
वस्तुतस्तु प्राप्तबाध एवायम् । न च खादिरत्वस्य चोदका विषयत्वेन

 
[commentary]
 
एवमप्राप्तवाबाधं निरूप्य प्राप्तबास्वरूपं निरूपयितुमारभते--प्राकृतस्येति ।
प्रत्यास्

प्रत्याम्
नानात् विरुद्धपदार्थाम्नानात् । अर्थलोपात् अर्थस्य प्राकृतस्य प्रयोजनस्य

लोपात् । प्रतिषेधात् न कुर्यादिति शब्दतो वारणात् । प्राकृतानां कुशानामिति प्रकृतौ

दर्शपूर्णमासयोः 'कोशं बर्हि' रित्यनेन विहितानामित्यर्थः । प्रतिकूलेति। "रौद्रीं

रोहिणीमाल भेताभिचरन्" इति वाक्यविहिताभिचारेष्टीटौ "शरमयं बर्हिः" इत्यनेन

र्हिःकार्ये शराणां विधानादित्यर्थः । कृष्णलेष्विति । "प्राजापत्यं घृते चरुं निर्व-

पेत् शतकृष्णलमायुष्कामः" इति विहितायुष्कामेष्ट्यङ्गभूतेष्वित्यर्थः । प्रयोजनलो-

पादिति । कृष्णलानां स्वर्णखण्डरूपतया तत्र वैतुष्यस्यासम्भवादिति भावः । पित्र्ये-

ष्
टाविति । महापितृयज्ञ इत्यर्थः । होतृवरणस्येति । स्याश्च दर्शपूर्णमास विकृति-
स्
विकृति-
त्
वेन ततो ऽतिदेशतः प्राप्तस्य होतृवरणस्येत्यर्थः । शरकुशन्यायेनेति । प्राकृतानां

कुशानां वैकृतैश्शरैर्बाधो यथा प्राप्तबाघःधः, एवं प्राकृतस्य खादिरत्वस्य बाधः प्राप्तबा

एव वक्तव्यः । एवं च यदि न चोदकः खादिरत्वं विषयीकरोति तदा खादिरत्वस्याप्राप्त-

त्वादेव कथं तत्र प्राप्तबाधव्यवहारः सङ्गच्छेतेत्याह--चोदकस्येति । अनुपपत्तिस्या
स्या-
दिति । एवञ्च "श्रौदुम्बरो यूपो भवति" इत्यस्य प्राप्तबाधत्वसिद्धये चोदकस्य खादित्व-
रत्व-
विषयकत्वमवश्यं वक्तव्यं भवतीति भावः । तद्विनियुक्तेति । प्रकरणविनियुक्तॆतेत्यर्थः ।

इतरस्य खादिरत्वस्य स्थानप्रमाणविनियुक्तस्य । ननु वैकृतेन प्राकृतबाघस्य प्रा
धस्य प्राप्तबाध-
त्वाङ्गीकरणात् कथं सोऽप्राप्तबाघोधो भवेत् ? श्रत माअत आह--नहीति ।
 
प्राप्तबाघ-

 
नन्वेवं सति यत्र प्रत्याम्नानात् प्रतिषेधाद्वा बाघःधः तत्रावश्यं प्रकरण विनियोज्यत्व
-
सम्भवेन प्राप्तबात्वापत्तौ तस्य तृतीये निरूपणीयत्वेन दशमे निरूपणानुपात्तिः ।

नचास्य प्राधान्येन अध्यायार्थत्वाभावेऽपि ग्रानीयादिबास्येव प्रसङ्गान्निरूपणमिति वा
-
च्यम् । तथात्वे प्राप्तबास्य त्रैविध्यकथनानुपपत्तेः, इत्यत । श्राह--वस्तुतस्त्विति । ननु

खादिरत्वस्य चोदकविषयत्वमङ्गीक्रियते ? न वा ? अन्त्ये तस्य प्राप्त्यभावेन कथं तस्य
बाघः

बाधः
प्राप्तबाधो भवेत् १ अङ्गीकरणे वा तेनैव यूपस्य नैराकांङ्क्ष्यात् कथमौदुम्बरश्वस्य
त्वस्य
प्रकरण ग्राह्यत्वम् ? इत्याशङ्कयाह - --नचेति । तद्विषयत्वे चोदकविषयत्वे । तेनैव

 
[^
] प्रतिकूलाम्नानात् इति ख. पु.
 
-