This page has been fully proofread once and needs a second look.

निरूपणम् ]
 
सारविवेचनी व्याख्यासंवलितः
 
ननु प्राकृताना मङ्गानामाकाङ्क्षाभावे तेषां विकृतौ संबन्धः केवलं स्थाना-
त् स्यात्:

त् स्यात्;
अपूर्वाणां त्वाकाङ्क्षा सत्त्वाद्विकृतेरप्याकाङ्क्षावस्त्त्वात् तेषां तत्स-
स्व

म्ब
न्धः प्रकरणात्स्यात्, प्रकरणं च स्थानात् झटिति विनियोजक मित्यपूर्वा-
सा

णा
मेव प्रथमसम्बन्धः स्यात्, न प्राकृतानामिति ।
 
(

 
[^
)] अत्रोच्यते - --सत्यं प्रकरणं झटिति विनियोजकम् । तथापि प्रमाणब
-
लालात्प्रमेयलालस्य ज्यायस्त्वादुक्तवियोपस्थितानां प्राकृतानामेव लम्ब-
सम्ब-
न्धो युक्तर ( स् [^ )] स्यात्, क्लुकॢप्तोपकारत्वात्, न वैकृतानां, कल्प्योपकारत्वात् ।

विकृतेश्योपकारक चोपकारकपदार्थाकाङ्क्षा, न पदार्थमात्राणामिति युक्तः प्रथमं प्राकृता-

ङ्गसम्बन्धः । ततश्च न विकृतौ प्रकरणं विनियोजकम् ॥
 

 
यत्तु विकृतौ प्राकृताङ्गानुवादेन विधोयते- -यथा 'औदुम्बरो यूपो भवति'

इति यूपानुवादेन औदुम्बरत्वम्, तत्प्रकरणाद्गृह्यते।
 

 
ननु न तत्प्रकरणाद्गृह्यते अक्रियात्वात् । क्रियाया एव प्रकरणग्राह्यत्वा-

दिति चेत् सत्यम् । तथापि तु तावद्विधीयमानस्यौदुम्बरत्वस्यास्त्येवाकाङ्क्षा

 
[commentary]
 
तेनैवाकाङ्क्षोपरमात् प्राकृताङ्गग्रहणमेव न स्यादिति शङ्कते--नन्विति ॥
 

 
आशङ्कां निराकरोति — ऋ--अत्रोच्यत इति । प्रमाणबलालादिति । निरूपितमेत-

स्ताल्लिङ्गनिरूपणावसरे । एवं च प्रमाणस्वरूपपर्यालोचनायां यद्यपि स्थानापेक्षया

प्रकरणं प्रबलं, तथापि प्रमेयस्वरूपपर्यालोचनायां प्राकृतानामङ्गानां क्लृप्तोपकारकत्वेन

स्वतः प्राबल्यात् तेषामेव प्रथमं सम्बन्धीधो युक्त इति भावः । ननु नात्र क्लृप्तोपकारक-

त्वेन कल्प्योपकारकत्वेन वा प्रयोजनम् ; किन्तु विकृतिः पदार्थान् परमाकाङ्क्षति । श्रा-
आ-
काङ्क्षा च सन्निहितैरेव शाम्यतीति कथं प्राकृताङ्गसम्बन्धः ? इत्यत - आह--विकृते-

रिति । न पदार्थमात्राणामिति । स्यादेवं यदि पदार्थत्वरूपेण पदार्थानामाकाङ्क्षा,

न त्वेतदस्ति; किन्तु उपकारजनकत्वेन, तच्च प्राकृतानामेव पूर्वं प्रकृतौ कृतकार्यतया
 
-
 

क्लृप्तमिति तेषामेव प्रथमं सम्बन्ध इत्यर्थः । विकृतौ तौ प्रकरणस्याविनियोजकत्वमुपसंह-
रति--

रति--
ततश्चेति ॥
 

 
न सर्वथा विकृतौ न प्रकरणं विनियोजकं, किन्तु विकृतावपि यत् प्राकृताङ्गानुवादेन

विधीयते तदपि प्रकरणेन गृह्यत इत्याह -- --यत्त्विति । एवञ्च प्रकृतौ, प्राकृताङ्गानुवादेन

विहिताङ्गविषये विकृतौ च प्रकरणं विनियोजकं भवतीति सिद्धम् । श्रौदुम्बरो यूपो

भवतीति । औदुम्बर उदुम्बरवृतीक्षीयकाष्ठनिर्मितः । "सोमा पोपौष्णं त्रैतमालभेत पशु-

कामः" इति वाक्यविहितकाम्यपशुयागसन्निधौ श्रुतमिदम् ।
 
-
 

 
पूर्वोक्तं द्रव्यादेः प्रकरणग्राह्यत्वाभावं मनसि निधाय शङ्कते - नन्विति । प्र--नन्विति । अस्त्येवा-

काङ्क्षेति। प्रकरणग्रहणं तूभयाकाङ्क्षानिबन्धनम्। तच्चात्रास्ति । श्रौदुम्बरत्वस्याकृता-

र्थत्वात् । तच्च नापलपितुं शक्यम् । यदितु तस्य द्रव्यरूपत्वं, तर्हि क्रियाद्वारं प्ग्रहणं भवि-
ब्

ष्
यतीत्यर्थः । ननु यत्र धर्माणां स्वरूपार्थतायामानर्थक्यं तत्रैव प्रधानापूर्वपर्यन्तानुधावनं,

यत्र तु स्वरूपे नानर्थक्यं तत्र तदर्थत्वेनोपपत्तौ तावतैव च नैराकांक्ष्यात् प्रधानापूर्वपर्य
-
 
[^
.] उच्यते । ख. पु. [^.] स्यात् इति नास्ति ख. पुस्तके ।