This page has not been fully proofread.

1
 
निरूपणम् ]
 
सारविवेचिनोव्याख्यासंवलितः
 
प्रकरणस्थेन वाक्येनोपसंहारात् । उपसंहारो नाम सामान्यप्राप्तस्य विशेषे

नियमनम् । यथाहु:-
हुः--
 
सामान्यविधिरस्पष्टस्संहिह्रियेत विशेषतः । इति ॥

 
तत्रानारभ्यविधिः सामान्यविधिः, मित्रविन्दादिप्रकरणस्थस्तु विशेषवि
-
धिरित्यास्तां तावत् । प्रकृतमनुसरामः । तत्सिद्धं वाक्यादङ्गत्वम् ॥

 
( वाक्यस्य प्रकरणादितः प्राबल्यनिरूपणम् )
 

 
तदिदं वाक्यं प्रकरणाद्लीयः, प्रकरणं हि न साक्षाद्विनियोजकम्, तद्धि
श्रा

काङ्क्षारूपम् । न चाकाङ्क्षा स्वयं प्रमाणं, किन्तु साकाङ्क्षं वाक्यं प्रकरण स्व-
स्व-
रूपं ([^) द्व] दृष्ट्वा भवत्येतादृशी मतिः--नूनमिदं वाक्यं केनचिद्वाक्येनैकवाक्यभूत-

मिति । ततश्चाकाङ्क्षारूपं प्रकरणं वाक्यस्य वाक्यान्तरैकवाक्यत्वे प्रमाणम् ।

एवं च यावत्प्रकरणं वाक्यं कल्पयित्वा विनियोजकं भवति तावद्वाक्यं लिङ्ग-

श्रुती कल्पयित्वा विनियोजकं भवतीति प्रकरणाद्वाक्यं बलीयः ।
 

 
अत एव "इन्द्राग्नी इदं हविरजुषेतामवीवृधेतां महो ज्यायोऽकाक्राता"

 
[commentary]
 
क्येन क्रतुसम्बन्धो बोध्यते । अतश्च प्राकरणिकं वाक्यं फाटझटिति क्रतुसम्बन्धबोधकं सत्

अनारभ्यवाक्येऽविशेषेण सर्वविकृतिसम्बन्धकल्पनां निरुन्धदुपसंहारकमिति भावः । न-

चैकेनैव प्राकरणिकेन वाक्येनोभयोपपत्तौ नरभ्यवाक्यं व्यर्थमिति वाच्यम् । ज्योतिष्टो-

मादिवाक्यवदभ्युदयशिरकत्वेनोपपत्तेः । को नामोपसंहार: ? अत ग्राह-उपसंहारों

नामेति । तत्र वार्तिकं प्रमाणयति - सामान्येति । अस्पष्टः, उद्देश्यविशेषसम्बन्धितया

न स्पष्टः । संह्रियेत उपसंह्रियेत । विशेषे पर्यवस्थाप्यतेति यावत् । कस्सामान्यविधिः ?

को वा विशेषविधिः ? तत्राऽऽह - तत्रेति । क्रतुविशेषमनारम्य सामान्यत एव पाठात्

सामान्यविधित्वम्, क्रतुविशेषेषु पाठाच्च विशेष विधित्वमिति भावः ॥
 

 
( वाक्यस्य प्रकरणादितः प्राबल्यनिरूपणम् )
 

 
एवं वाक्यं निरूप्य तद्गतं प्राबल्यमिदानीं निरूपयितुमारभते- तदिदमिति । श्रा-

काङ्क्षारूपमिति । उभयाकाङ्क्षा प्रकरणमिति वक्ष्यमाणत्वादिति भावः । स्वयं वाक्या-

दिकल्पनामन्तरा । अङ्गत्वस्य प्रवर्तनात्मक विध्ये कबोध्यत्वादाकाङ्क्षाया प्रशब्दरूपाया त-

थात्वादिति भावः । एकवाक्यभूतमिति । अन्यथा शारिति भावः ।

एवञ्चाकाङ्क्षाया एकवाक्यतायामेव प्रमाणत्वात् सैव प्रथमं कल्पयितव्या । ततश्च लिङ्गा-

दिकल्पनम् । एवं च यावत् प्रकरणेनैकवाक्यतां लिङ्गं श्रुतिं च कल्पयित्वा विनियोगः

क्रियते ततः पूर्वमेव वाक्येन लिङ्गश्रुतिकल्पनेन विनियोगः क्रियत इति प्रकरणात् वाक्य-

स्य बलीयस्त्वमित्याह - ततश्चेति ।
 

 
4
 

 
अत एव वाक्यस्य प्रकरणाद्यपेक्षया प्राबल्यादेव। इन्द्राग्नी इदं हविरिति ।

अत्राय माशयः - दर्शपूर्णमासप्रकरणे 'इदं द्यावापृथिवी भद्रमभूत्' इत्यादिः 'नमो

देवेभ्यः' इत्यन्तः सूक्तवाकपदाभिधेयः कश्चिदनुवाकः श्रूयते । तत्र चेष्टदेवतास्मारकेषु

'अग्निरिदं हचिरजुषत' इत्यादिषु श्रुतो मन्त्रः इन्द्राग्नी इदं हविरजुषेतां श्रवीवृधेतां

महो ज्यायोऽकाताम्' इति । तत्र सोमयाजिनः सान्नाय्याभावात् तत्स्थाने विहित
 

 
१० पश्यताम् ।