This page has been fully proofread once and needs a second look.

[ वाक्य-
त्रा
साप्तदश्यं त्वनारभ्याघोतानां सन्निवेशः ।
 
साप्तदश्यं त्वनारभ्याथो
धीतमपि न प्रकृतौ गच्छति, प्रकृतेः पाञ्चदश्यावरो-

धात् । किं तु विकृतिषु गच्छति । तत्रापि न सर्वासु गच्छति, चोदक प्राप्तपा-

ञ्
चदश्यवाथबाधप्रसङ्गात्; किन्तु प्रत्यक्षश्रुतसाप्तदश्यासु मित्रविन्दादिषु गच्छति ।
 
मीमांसान्यायप्रकाशः
SPECTIONN
 

 
यथाहुः - -
 
--
 
एवं च प्रकृतावेतत्पाञ्चदश्यं प्रतिष्ठितम् ।

विकृतौ च न यत्रास्ति साप्तदश्यपुनःश्रुतिः ॥ इति ।

 
न च वाक्यवैयर्थ्यम् । अनारभ्याधीतस्यैव साप्तदश्यस्य मित्रविन्दादि-
DET
 

 
[commentary]
 
वद्यति' 'इडामुपह्वयते' इति वाक्य विहितस्विष्टकृदिडे गृह्येते ।
 

 
एवमनारभ्यविहितस्य प्रकृतिगामित्वं निरूप्ये तदपवादं वक्तुमारभते - साप्तदश्य-
निव
--साप्तदश्य-
न्त्वि
ति । 'सप्तदश सामिधेनीनुब्रया रूया'दित्यनारभ्यवाक्यविहितं सामिधेन्यज्ञङ्गभूतं साप्तद-

श्यमित्यर्थः। अग्निसमिन्धनार्थाः "प्रवो वाजा अभिद्यवः" इत्याद्या ऋचस्सामिधेन्यः ।

पाञ्चदश्यावरोधादिति। तस्य प्रकरण एव पठितत्वेन शीघ्रोपस्थितत्वात् तस्यैव प्रथमं

सम्बन्धे तेनैव नैराकाङ्क्ष्यात् न पुनः साप्तदश्यं गृह्णातीति भावः । बाधप्रसङ्गादिति ।

साप्तदश्यस्य सामिधेनी विषयेऽतिदेश सापेक्षत्वेन तत्प्रापितपाञ्चदश्यबाघे उपजीव्यविरोधा-

पत्तेरिति भावः । अत्रेदमवधेयम्--न विकृतौ पाञ्चदश्यविरोधस्सम्भवति । प्रातिदेशि-

कस्य तस्यौपदेशिकेन साप्तदश्येन शरवत् बाघोधोपपत्तेः । नचानारभ्याधीतत्वेन साप्त-

दश्यस्य दौर्बल्यम् । तस्य निरवकाशत्वेन प्राबल्यात् । नाप्युपजीव्यविरोधः, सामिघेधेन्यंश

एवातिदेशोपजीवनात् । अन्यथा श्रौदुम्बरत्वादेः यूपविषये तदुपजीवनेन यूपपृष्ठभावेन

खादिरत्वस्याप्यतिदेशे श्रौदुम्बरत्वस्य तद्बाकत्वस्याप्यनापत्तेः । अत एव मित्रविन्दादि-

प्रकरणस्थस्य वाक्यस्योपसंहारकत्वं सङ्गच्छते । सामान्यतः प्राप्तस्य विशेषविषये सङ्कोचनं

ह्युपसंहारः । यदि सर्वत्र विकृतिषु न साप्तदश्यं प्राप्नोति, किन्तु प्रथमत एव पाञ्चदश्य-

रहितास्वेव, तर्हि सामान्यतः प्राप्तेरेवाभावात् कथं तस्योपसंहारकत्वं भवेत् । अत एत-

द्वाक्याभावे सर्वत्रैव विकृतिषु प्राप्नुयात् । तत्तूपसंह्रियतेऽनेन वाक्येन इत्येवाभ्युपगन्त.
-
व्यम् । एतदभिप्रायेणैव माध्भाष्यकारोऽपि 'तत् प्रकृतीतौ विशेषविहितेन पाञ्चदश्येन बाधितं

सर्वविकृतीरनुप्राप्तम्' इत्यादि वदति । यद्यपि वार्तिकमेतद्विरुद्धमिव भाति, तथापि तद्-
द-
प्यस्मिन्नेवार्थे सुधीभिर्योजनीयमिति । मित्रविन्दादीत्यादिपदेन पशुवैमृधाध्वरकल्पा
 
-
दयो गृह्यन्ते ।
 

 
एवञ्चेति । प्रकृतौ यत्र च विकृतौ साप्तदश्यं न पुनः थ्श्रूयते तत्रैव पा<fix>ञ्चादमचदश्यं
</fix>
निशित इति कारिकार्थः । एकेन बावाक्येनाभिमतसिद्धौ किमर्थं वाक्यद्वयमिति

शङ्कते--न चेति । उपसंहारादिति । साप्तदश्यस्य सामिधेनीस्वरूपार्थवान.
त्व आन-
र्थक्यात् क्रतुसम्बन्धो वक्तव्य:; अनारभ्यवाक्ये च न क्रतुस्सन्निहितः, किन्तु सामिघेन्या
धेन्या
अव्यभिचारितक्रतुसम्बन्धात् तद्वारा कथश्ञ्चित् क्रतो रुपस्थितिस्सम्पादनीया, ततश्च यावदना.
-
रभ्यवाक्यं सामिघेधेनीद्वारा क्रतुसम्बन्धं बोधयितुं प्रवर्तते ततः पूर्वमेव प्राकरणिकेन वा-