This page has been fully proofread once and needs a second look.

यदाहुः--
-
 
मीमांसान्यायप्रकाशः
 

अत्यन्त बलवन्तोऽपि पौरजानपदा जनाः ।

दुर्बलैरपि बाध्यन्ते पुरुषैः पार्थिवाश्रितैः ॥ इति ।
 
यसु –

 
यत्तु--
पूषेति शब्दः कथञ्चिदग्न्याद्यभिधायोति-तन्नःयीति--तन्न; तस्य "अदन्तको

हि (स)" इत्यादिवाक्यशेषेण वैदिक प्रसिद्ध्या चाऽर्थविशेषे रूढत्वात्, रुढे-

श्वाचावयवार्थालोचन सापेक्षाद्योगात् बलीयस्त्वात् ; अत एव "वर्षासु रथ-

कारोऽग्नोनीनादधीते" त्यंत्र रथकारशब्देन सौधन्वनापर पर्यायो वर्णविशेष

उच्यते, रूढेः प्राबल्यात्; न तु रथं करोतीति व्युत्पत्त्या द्विजातयः, योगस्य

दौर्बल्यादित्युक्तं षष्ठे ।
 

 
तस्माद्युक्तं समाख्यया सामान्यसम्बन्धेऽवगते सामर्थ्यात्पूषयागसम्बन्धः

पूषानुमन्त्रणमन्त्राणामिति ।
 

 
यथाहुः -
 
--
 
यागानुमन्त्रणानीति
 
समाख्या ([^) ऋ] क्रतुयोजिका ।

तस्माच्छुक्त्यनुरोधेन प्राप्तिस्तद्दैवते ऋतोक्रतौ ॥ इति ।
 

 
[ लिङ्ग-
commentary]
 
प्रथमतृतीयचतुर्थे शिष्टाकोपाधिकरण इति शेषः । दुर्बलस्यापि प्रबलाश्रितस्य प्रबल -
-
बाकत्वे वार्तिकं प्रमाणयति--अत्यन्तेति । स्पष्टोऽर्थः ।
 

 
वाक्यशेषेणेति । 'पूषा प्रपिष्टभाग' इति वाक्यस्य प्रपिष्टद्रव्यविधायकस्य शेष-

भूतेनेत्यर्थः । व्रीहियवादिचूर्णं प्रपिष्टम् । स भागः प्रदेयं हविः, यस्य स प्रपिष्टभागः ।

अग्न्यादीनां क्वचिदप्यदन्तकत्वाश्रवणात् । अग्न्यादिभिन्न देवताविशेषवाचक एवायं पूष-

शब्द इत्यर्थः । वैदिक प्रसिध्येति । वैदिकानां अग्न्यपेक्षया भिन्न एव देवताविशेषे पूष-

शब्दप्रयोगादित्यर्थः । योगस्य दौर्बल्ये बीजमुक्तमवयवार्थेति । सौधन्वनेति । अनेन

"माहिष्योग्रौ प्रजायेते विट्शूद्राङ्गनयोर्नृपात् । शूद्रायां करणो वैश्यात्" ।

 
"माहिष्येण करण्यान्तु रथकारः प्रजायते"
 

 
इत्युक्तो यो रथकारः स नात्र ग्रहणमर्हति, तस्य सौधन्वनशब्दवाच्यत्वाभावात् । किन्तु

 
"वाच्याव्रात्यात्तु जायते वैश्यात् सुधन्वाचार्य एव च ।

मारूषश्च विजङ्घश्च मैत्रस्सात्वत एव च ॥ "

 
इति प्रतिपादितस्यैव त्रैवर्णिकात् किञ्चित् न्यूनस्य जातिविशेषस्य ग्रहणमिति ध्वनि-

तम् । षष्ठ इति । प्रथमपादे रथकाराधिकरण इति शेषः । सामार्थ्यात् लिङ्गात् ।
 
VIS
 
15
 

 
उक्तमुपसंहरति - --तस्मादिति । तत्र वार्तिकं प्रमाणयति - --यथाडुहुरिति । क्रतु.
-
योजिकेति । क्रतुना सह सामान्यसम्बन्धं बोधयतीत्यर्थ: । मन्त्राणाममीषां यागा-

नुमन्त्रणानीति समाख्या वर्तते । सा च यागसम्बन्धमन्तराऽनुपपद्यमाना यागसम्बन्ध-
मात्र

मात्र
मवगमयति~--यागेन केनचित्सम्बद्धा श्रमी मन्त्रा- -इतीति भावः । तस्मात्

एवं सामान्य सम्बन्धेऽवगमिते तदनन्तरम् । शक्त्यनुरोधेन लिङ्गानुरोधेन । तद्दैवते
 

 
[^
.] ऋतुबोधिका क्रतुयोजिनी इति च मुद्रित पुस्तके ।
 
-