This page has not been fully proofread.

यदाहुः--
-
 
मीमांसान्यायप्रकाशः
 
अत्यन्त बलवन्तोऽपि पौरजानपदा जनाः ।
दुर्बलैरपि बाध्यन्ते पुरुषैः पार्थिवाश्रितैः ॥ इति ।
 
यसु – पूषेति शब्दः कथञ्चिदग्न्याद्यभिधायोति-तन्नः तस्य "अदन्तको
हि (स)" इत्यादिवाक्यशेषेण वैदिक प्रसिद्ध्या चाऽर्थविशेष रूढत्वात्, रुढे-
श्वावयवार्थालोचन सापेक्षाद्योगात् बलीयस्त्वात् ; अत एव "वर्षासु रथ-
कारोऽग्नोनादधीते" त्यंत्र रथकारशब्देन सौधन्वनापर पर्यायो वर्णविशेष
उच्यते, रूढेः प्राबल्यात्; न तु रथं करोतीति व्युत्पत्त्या द्विजातयः, योगस्य
दौर्बल्यादित्युक्तं षष्ठे ।
 
तस्माद्यक्तं समाख्यया सामान्यसम्बन्धेऽवगते सामर्थ्यात्पूषयागसम्बन्धः
पूषानुमन्त्रणमन्त्राणामिति ।
 
यथाहुः -
 
यागानुमन्त्रणानीति
 
समाख्या (१) ऋतुयोजिका ।
तस्माच्छुक्त्यनुरोधेन प्राप्तिस्तदैवते ऋतो ॥ इति ।
 
[ लिङ्ग-
प्रथमतृतीयचतुर्थे शिष्टाकोपाधिकरण इति शेषः । दुर्बलस्यापि प्रबलाश्रितस्य प्रबल -
बाघकत्वे वार्तिकं प्रमाणयति — अत्यन्तेति । स्पष्टोऽर्थः ।
 
वाक्यशेषेणेति । 'पूषा प्रपिष्टभाग' इति वाक्यस्य प्रपिष्टद्रव्यविधायकस्य शेष-
भूतेनेत्यर्थः । व्रीहियवादिचूर्णं प्रपिष्टम् । स भागः प्रदेयं हविः, यस्य स प्रपिष्टभागः ।
अग्न्यादीनां क्वचिदप्यदन्तकत्वाश्रवणात् । अग्न्यादिभिन्न देवताविशेषवाचक एवायं पूष-
शब्द इत्यर्थः । वैदिक प्रसिध्येति । वैदिकानां अग्न्यपेक्षया भिन्न एव देवताविशेषे पूष-
शब्दप्रयोगादित्यर्थः । योगस्य दौर्बल्ये बीजमुक्तमवयवार्थेति । सौधन्वनेति । अनेन
"माहिष्योग्रौ प्रजायेते विशद्राङ्गनयोर्नृपात् । सद्रायां करणो वैश्यात्" ।
"माहिष्येण करण्यान्तु रथकारः प्रजायते"
 
इत्युक्तो यो रथकारः स नात्र ग्रहणमर्हति, तस्य सौधन्वनशब्दवाच्यत्वाभावात् । किन्तु
"वाच्यातु जायते वैश्यात् सुधन्वाचार्य एव च ।
मारूषश्च विजङ्घश्च मैत्रस्सात्वत एव च ॥ "
इति प्रतिपादितस्यैव त्रैवर्णिकात् किञ्चित् न्यूनस्य जातिविशेषस्य ग्रहणमिति ध्वनि-
तम् । षष्ठ इति । प्रथमपादे रथकाराधिकरण इति शेषः । सामार्थ्यात् लिङ्गात् ।
 
VIS
 
15
 
उक्तमुपसंहरति - तस्मादिति । तत्र वार्तिकं प्रमाणयति - यथाडुरिति । ऋतु.
योजिकेति । क्रतुना सह सामान्यसम्बन्धं बोधयतीत्यर्थ: । मन्त्राणाममीषां यागा-
नुमन्त्रणानीति समाख्या वर्तते । सा च यागसम्बन्धमन्तराऽनुपपद्यमाना यागसम्बन्ध-
मात्र मवगमयति~-यागेन केनचित्सम्बद्धा श्रमी मन्त्रा- इतीति भावः । तस्मात्
एवं सामान्य सम्बन्धेऽवगमिते तदनन्तरम् । शक्त्यनुरोधेन लिङ्गानुरोधेन । तद्दैवते
 
१. ऋतुबोधिका क्रतुयोजिनी इति च मुद्रित पुस्तके ।
 
-