This page has been fully proofread once and needs a second look.

मीमांसान्यायप्रकाशः
 
[ लिङ्ग-
तावत्प्रत्यक्षया श्रुत्या विनियोगस्य कृतत्वात्तेषां कल्पकत्वशक्तिर्विहन्यत इति

श्रुतेः प्राल्यम् ।
 

 
अत एव "ऐन्द्र्या गार्हपत्यमुपतिष्ठत" इत्यत्र यावल्लिङ्गान्द्रदैन्द्र्या इन्द्रोप-

स्थाना([^)]ङ्गत्वं कल्प्यते तावत् प्रत्यक्षया श्रुत्या गार्हपत्योपस्थाना ([^)]ङ्गत्वं

क्रियत इति ([^) ]ऐन्द्री गार्हपत्योपस्थानाङ्ग ([^)]म् ।
 

 
(लिङ्गनिरूपणम्)
 

 
सामर्थ्यं लिङ्गम् । यदाहुः--

'सामर्थ्र्यं सर्वभावानां लिङ्गमित्यभिधीयते' इति ।

 
तेनाङ्गत्वं, यथा – (--[^) ] 'र्हिर्देवसदनं दामि' इत्यस्य लवनाङ्गत्वम् । स

हि लवनं प्रकाशयितुं समर्थः । तच्च लिङ्गं द्विविधम् - --सामान्यसम्बन्धबोधक-

प्रमाणान्तरानपेक्षं तद्पेक्षं च । तत्र यदन्तरेण यन्न सम्भवत्येव तस्य तदङ्गत्वं

तदनपेक्षं केवललिङ्गादेव । यथा - --अर्थज्ञानस्य कर्मानुष्ठानाङ्गत्वम् । न ह्यर्थ-

ज्ञानमन्त रेशाणानुष्ठानं सम्भवति ।
 

 
[commentary]
 
तदाकाबूदाङ्क्षायाश्शान्तत्वेन कल्पनामूलच्छेदात् न तेषां प्रवृत्तिरिति श्रुतेः प्राबल्यमिति ।

अत एव लिङ्गापेक्षया श्रुतेः प्राबल्यादेव । ऐन्द्र्या गार्हपत्यमुपतिष्ठत इति ।
(

[^
)] 'कदा चन स्तरीरसी' त्यनया इन्द्रप्रकाशिकया ऋचा गार्हपत्यसंज्ञकं अग्निमुपति-

ष्ठेतेत्यर्थः । उपस्थानं मन्त्रकरणकाभिधानम् । अङ्गत्वं कल्प्यत इति । अनया 'इन्द्रसुप.
मुप-
तिष्ठेत इत्यङ्गत्व बोकश्रुतिः कल्प्यत इत्यर्थः । मन्त्रस्य प्रकरणपाठं इन्द्र प्रकाशनरूपसामर्थ्
यं
च पर्यालोच्य यावता - --अनेन मन्त्रेणेन्द्रोपस्थानं भावयेत् - --इति श्रुतिः कल्प्यते, ततः

पूर्वमेव प्रत्यक्षया क्लृप्तया गार्हपत्यमिति द्वितीया श्रुत्या गार्हपत्याङ्गस्त्वमवगतमिति मन्त्रा-

काङ्क्षायास्तावतैव शान्तत्वेन निवृत्तव्यापारं लिङ्गं न पुनः प्रवर्तत इति गार्हपत्योपस्था-

नाङ्गत्वमेव मन्त्रस्य, नेन्द्रोपस्थानाङ्गत्वमिति भावः । क्रियत इति बोध्यत इत्यर्थः ।
 

 
(लिङ्गनिरूपणम् )
 
-
 

 
लिङ्गं निरूपयति - --सामर्थ्य मिति । शक्तिरित्यर्थः । तत्र वृद्धसम्मतिमाह - --साम-

र्थ्
यमिति । सर्वभावानां सर्वपदार्थानाम् । एवं लिङ्गद्वयसाधारण्येन लक्षणमुक्त्वा श
-
ब्
दगतस्य लिङ्गस्यैव विशेषविचारसम्भवात् तदर्थेथं तस्यैव विनियोजकत्वमुपपादयति-
-
तेनेति । लिङ्गद्वयान्तर्गतेन शब्दगतेन लिङ्गेनेनेत्यर्थः । बर्हिरिति । देवोपसदनयोग्यं बर्हिः

खण्डयामीत्यर्थ: । अस्य लवनाङ्गत्वमिति । बर्हिले बर्लवनप्रकाशनरूपमन्त्रसामर्थ्यकल्पि
तया -
-
तया--
अनेन मन्त्रेण बर्हिर्लवनं सम्पादयेत् इति श्रुत्या अङ्गत्वं बोध्यत इत्यर्थः । तञ्च्चेति ।

यदुभयात्मकं तदित्यर्थः । सामान्येति । यत् प्रमाणं सामान्यतो यागादिसम्बन्धमानं
त्रं
बोधयति न विशेषं, तत् सामान्यसम्बन्धबोधकप्रमाणमित्युच्यते । श्राद्यमुदाहरति-तत्र
-तत्र
यदिति । अर्थज्ञानस्येति । वैदिकवाक्यार्थज्ञानस्येत्यर्थः । न हीति । विधिवाक्यार्थ-

ज्ञानमन्तरा कर्मस्वरूपस्यैवाज्ञानात् मन्त्रार्थज्ञानमन्तरा अनुष्ठेयार्थविषयकनियतस्मरणा.
 

 
[^
]. [^]. नार्थ
 
[^]. द्रया.
 
[^]. ङ्गत्वं. [^]. बर्हिर्देवसदनमारभे' इति तैत्तिरीयो मन्त्रः ॥

[^
] कदा चन स्तरीरसि नेन्द्र स<flag>ञ्च</flag>सि दाशुषे । उपोपेन्तु मघवन् भूय इन्नु ते दानं देवस्य पृच्यते ।