This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनोव्याख्या संवलितः
 
३५
 
न च विनिगमनाविरहः । कृतिमान् हि कर्ता, एवं च कृतेरेव भावनापर-
पर्यायाया आकृत्यधिकरणन्यायेनाख्यातवाच्यत्वसम्भवे न तद्वतः कर्तुर्वाच्य
त्वं कल्पनीयम्, गौरवप्रसङ्गात् । न च भावना कारकान्तरेणापि सम्बद्धा तदु-
ज्झित्वा न झटिति कर्तारमाक्षिपतीति वाच्यम् । सा हि यथा नियमेन कर्त्रा
संबद्धान तथा करणादिका रकान्तरेण, तिष्ठतीत्यादिषु तथा तदनाक्षेपात् ।
अतः प्रथमं सा कर्तारमेवाक्षिपति, न कारकान्तरम् । अत एव चाख्याताभि-
हितो सङ्ख्या न कारकान्तरेण सम्बध्यते, तस्य प्रथममनुपस्थितेः । अत एव
तृतीयादिविभक्तीनां करणादिवाचित्वम्, भावनायास्तैस्सह नियत सम्बन्धा-
भावेन तथा तेषां नियमेनानाक्षेपात् । आख्यातश्रवणात्प्रागपि तृतीयादिविभ-
किश्श्रवणे करणादिप्रतीतेर्जायमानत्वाच्च । न च शाब्दी सङ्ख्या कथमशाब्देन
कर्त्रान्वेतीति वाच्यम् । कर्तुर्लक्षणाङ्गीकारात् । यथा च लक्षितं तीरं शाब्देन
घोषेणान्वेति, एवं लक्षितः कर्ता एकत्वेनान्वेष्यति । अत एव देवदत्तः पच
तीति सामानाधिकरण्यमुपपद्यते, कर्तुर्लक्षणात् । न च मुख्ये सम्भवति किमि
ति लाक्षणि (१) कत्वं स्वीकार्यमिति वाच्यम् । अनन्यलभ्यशब्दार्थत्वस्य
व्यवस्थापितत्वात् । अन्यथा सिंहो देवदत्त इत्यपि सामानाधिकरण्यं मुख्यं
 
5
 
स्यात् ।
 
किं च श्राख्यातवाच्यः कर्तेति वादिनोऽपि मते देवदत्तः पचतीति सा.
क्यार्थेऽखण्डशक्तिमङ्गीकुर्वतां वैयाकरणानां मतमपि निरस्तं वेदितव्यम् । श्राकृत्य.
धिकरणन्यायेनेति । प्रकृति पदार्थो वा व्यक्तिर्वा पदार्थ इति विचार्य यत्र नि-
णींतं प्रथमतृतीयान्तिमाधिकरणे तदधिकरणसिद्धेन "नागृहीतविशेणा बुद्धिः विशे
ध्यमुपसङ्क्रामति" इति न्यायेनेत्यर्थः । गौरवप्रसङ्गादिति । विशिष्टे शक्तिकल्पने
विशेष्येऽपि पदव्यापारप्रवृत्त्यावश्यकतया तत्कृतगौरवस्यावश्यापातादित्यर्थः । तिष्ठतोत्या-
दिष्विति । तिष्ठतीत्यत्र करणानाक्षेपात्, चलतीत्या दावकर्मकेषु कर्माभावात्
आसन-
स्नानशयनादिषु अपादानसम्प्रदानाभावात् न नियमेन तेषां भावनया आक्षेप इत्यर्थः । त
एव कारकान्तरस्यानाक्षेपादेव । तैः करणादिकारकान्तरैः । नियमेनानाक्षेपादिति ।
एवं च भावनया यन्नियमेनाक्षिप्यते, तस्यैव वाच्यत्वानङ्गीकारेण करणादीनामतथात्वेन
तेषां तृतीयादिवाच्यत्वमक्षतमेवेति भावः । न च दह्यमानगृहान्तर्गततण्डुलपूर्णकाष्ठमय-
कुसूलासन्नायां सोदकायां पात्र्यां कथञ्चिलतितानां तण्डुलादीनामपि विनैव कर्तारं पाक•
सम्भवात् न नियमेन भावनया कर्तुराक्षेप इति वाच्यम्, तत्र पाकस्य धात्वर्थस्यकर्तारं
विना कथञ्चिदुपपत्तावपि तस्य भावनात्वाभावात् भावनायाः प्रयत्नरूपायाः तत्राभावात् ।
अत एव कारकान्तरस्य प्रथममनाक्षेपादेव ।
 
ननु सिंहो देवदत्त इत्यत्र देवदत्ते सिंहत्वस्य प्रत्यक्षबाधितत्वेन मुख्य सामानाधि-
करण्यासम्भवात् सिंहनिष्ठ क्रौर्य सजातीयक्रौर्यवत्वरूपं गौणं सामानाधिकरण्यमशीकृ
तम् । अत्र तु मुख्यसामानाधिकरण्याङ्गीकरणे न किञ्चित् बाधकं इत्यत आह - किचे
 
-
 
१. करवी.