This page has been fully proofread once and needs a second look.

मीमांसान्यायप्रकाशः
 
[ श्रुति-

 
नाऽनुपपत्त्यभावात्, किं त्वपूर्वसाधनत्वप्रयुक्तम् । यदि वीव्रीहिषु प्रोक्षणं क्रियते

तदा तैर्यागेऽनुष्ठितेऽपूर्वं भवति नान्यथेति । अतः
याश्रुत्या तण्डुलनिर्वृत्तिप्रणाड्या यदपूर्वसाधनं
इति । एवं सर्वेष्वव्यङ्गेषु अपूर्वप्रयुक्तत्वं वेदितव्यम् ।
 
प्रकरणसहकृतया द्विती-

याश्रुत्या तण्डुलनिर्वृत्तिप्रणाड्या य
पूर्वसाधनं
इति । एवं सर्वेष्वप्य
ङ्गेषु अपूर्वप्रयुक्तत्वं प्रोक्षणस्योच्यत
 
वेदितव्यम् ।
 
एवं 'इमामगृभ्णन् रशनामृतस्येत्यश्चाभिधानीमादत्त' इत्यत्रापि द्विती
-
याश्रुत्या मन्त्रस्याश्वाभिधान्य
न्य
ङ्गत्वम् । यत्तु वा<flag>क्योयी</flag>ऽयं विनियोग इति,

तन्न, तथा सति वाक्याल्लिङ्गस्य बलीयस्त्वेन यावद्वाक्यादश्वाभिधान्यङ्गं ([^)
]
भवति तावल्लिङ्गाद्रशनामात्राङ्गत्वमेव स्यात्, 'स्योनं ते सदनं कृणोमोमी'

त्यस्येव सदनाङ्गत्वम् । श्रौतविनियोगपक्षे तु यावल्लिङ्गाद्रशनामात्राङ्गत्वं
(

[^
)] सम्भवति तावत् श्रुत्या 'ऐन्द्र्या गार्हपत्यमुपतिष्ठते' इत्यत्र तृतीयाश्रुत्या

ऐन्द्रया ऋचो गार्हपत्योपस्थानाङ्गत्ववदश्वामिधान्यां विनियोगः क्रियते इति

युक्तं मन्त्रस्याश्वाभिधान्यङ्गत्वम् । तस्माच्छ्रोरौत एवायं विनियोगः ।
 
३०
 

 
[commentary]
 
णाभावादित्याशयः । अपूर्वसाधनत्वप्रयुक्तमिति । ब्व्रीहिनिष्ठं यत्प्रकृतापूर्वसाधनत्वं

तन्निष्ठप्रयोजकतानिरूपितप्रयोज्यताशालीत्यर्थः । अत्र प्रयोज्यत्वं न परम्पराजन्यत्वरू-

पम् । प्रोक्षणादेरपूर्वजन्यत्वाभावात्, किन्तु अनुष्ठाप्यत्वरूपम्, अपूर्वं हि स्वसिद्ध्यर्थं

व्रीहिषु प्रोक्षण मनुष्ठापयतीत्याशयेनाह - -यदीति । प्रकरणसहकृतयेति । अपूर्वस-

म्बन्धित्वबोधकप्रकरणमन्तरांरा श्रुत्यादेः स्वतो विनियोजकत्वासम्भवादिदमुक्तम् । तराण्डु-

लनिर्वृत्तिप्रणाड्येति । श्राज्यादेरप्यपूर्वसाधनत्वाविशेषात् तत्र प्रोक्षण प्राप्तौ तद्व्या.

वृत्त्यर्थमिदं विशेषणम् । यदपूर्वसाधनमिति । एवं च अपूर्वसाधनत्वस्यैवोद्देश्यता-

वच्छेदकत्वात् वीहित्वादेरुद्देश्यतावच्छेदककोटावप्रवेशात् सिद्ध्य्यति यवेष्वपि प्रोक्षणम् ।

तण्डुलनिष्पत्तिप्रणाड्येतिविशेषणाच्च नाज्यादिषु प्रोक्षणप्रसक्तिरित्याशयः । सर्वेष्व.
पो
-
पी
ति । यत्र दृष्टार्थता न सम्भवति, तादृशाङ्गेषु केवलापूर्वप्रयुक्तत्वम्, यत्र तु दृष्टार्थता,

तत्र नियमापूर्वप्रयुक्तत्वमित्यर्थः ।
 

 
द्वितीया श्रुतेरुदाहरणान्तरमाह--एवमिति । इमामगृभ्णन्निति । अस्ति महाग्निचय-

<flag>
</flag>प्रकरणे उख्याग्निर्मुञ्जमये शिक्येऽवधाय संवत्सरं यावत् यजमानेन भरणीयः । तादृशा-

ग्न्याधारपात्रमुखा। सा च मृदा निर्मातव्या तत्र मृदाहरणार्थ मरण्यं गच्छन्नध्वर्युरश्वमेकं

गर्दंभमेकं च नयेत् । क्रमाअश्व आक्रमणादिना मृत्संस्कारार्थ: । गर्दभस्तु मृदाहरणार्थः ।

तत्राश्वगले वाबद्धा रज्जुरश्वाभिधानी तद्ग्रहणे मन्त्रोऽयं विनियुज्यते । श्रश्चाअश्वा-

भिधानीं अश्वरशनाम् । अनेन मन्त्रेणाश्वरशनां गृह्णीयादित वाक्यार्थः । द्वितीया-

श्रुत्येति मध्यमपदलोपिसमासः । अत्र मन्त्रस्य इतिकरण विनियुक्तत्वेन वाक्यादेवा-

श्वाभिधान्यङ्गत्वं इति वदतां पार्थसारथिमिश्राणां मतमनूद्य दूषयति -- यश्चिति ।
यत्त्विति ।
बलीयस्त्वेनेति । एतच्चोपरिष्टान्निरूपयिष्यते । रशनामात्रेति । रशनाद्वयेत्यर्थः ।
 

 

 
स्योनं त इति । एतद <error>द्यु</error><fix>प्यु</fix>परिष्टान्निरूपयिष्यते । यावल्लिङ्गादिति । लिङ्गस्य स्वतो

विनियोजकत्वाभावेन श्रुतिं कल्पयित्वैव विनियोजकत्वं वाच्यम् । अतश्च यदा लिङ्गेन
 

 
[^
.] ङ्गत्वं सम्भ. [^.] भवति