This page has not been fully proofread.

( ४ )
 
(०१)
 
षष्ठे स्थात्पञ्चके धानं पञ्चाशद्धियान्विते
सप्तमे प्राग्वदाग्नीधं नवमे मनुषूत्करः ॥ ६॥
एकादशे हविर्धानं पाशो व्यत्यस्य पूर्ववत् ।
षोडशस्वर्धहीनेषु शामित्रो द्वादशे भवेत् ॥ ७ ॥
शङ्कोरुत्तर वैदिः स्यात् द्वये सार्ध उपान्त्ययोः ।
अन्तिमे द्वादशस्वंसौ चात्वालोंऽसादुदक्कमे ॥ ८ ॥ne f
 
(99)
 
पुरः पश्चात् सदों धानात् त्यजेत् प्रक्रमपञ्चकम् ।
एवमेव विमानं स्यात् पदैरपि चतुर्विधैः ॥ ६ ॥
सर्वत्र प्रक्रमैर्माने नवारतिसदो हविः ।
 
(१५) चमसलक्षणं कारिकात्मकम् -
 
ब्रह्मणश्चतुरश्रः स्यात् होतुस्तु परिमण्डलः ।
पृथुस्तु यजमानस्थ व्यक्षिरुद्गातुरुच्यते ॥
प्रशास्तुरखतष्टः स्यात् उत्तष्टो ब्रह्मशंखिनः ।
पोतुर विशाखावान्नेष्टुर्दक्षिणवक्रकः ॥
अच्छावाकस्य रास्नावानाग्नीध्रस्य मयूखकः ।
सर्ववक्रः सदस्यस्य चमसत्सरवो मेताः ॥
चमसाश्चतुरश्रा वा मण्डला वेति केचन ।
होतुर्ब्रह्मण उद्गातुर्यष्टुश्शास्तुश्च शंसिनः ॥
पोतुच्छावाकानामाग्नोधस्येति च क्रमः ।
 
B
 
langs
 

 
i
 
(87)
 
of
 
hone)
 
NPAT EVERE E