This page has not been fully proofread.

( २ )
 
सौमिक्या महावेदेस्तन्त्रस्थानां च स्थानानां प्रमापकानि
 
सूत्राणि ।
 
(१) महावेदेः-
प्राग्वंशस्य मध्यमात् लालाटिकात् त्रीन् प्राचः प्रक्रमान प्रक्रस्य शङ्खं नि-
हन्ति । तस्मात् पञ्चदशसु दक्षिणतः । एवमुत्तरतः । ते श्रोणी । प्रथमनिह
तात् शङ्कोः षट्त्रिंशतिः पुरस्तात् । तस्मात् द्वादशसु दक्षिणतः । एवमुत्त-
रतः । तावंसौ । श्राप, श्री. ११-४-१२, १३ ॥
 
-
 
(२) उत्तरवेदे:-
3582
 
अपरेण यूपावरदेशं सञ्चरमवशिष्य वेद्यामुत्तरवेदिं दशपदां सोमे
 
करोति । ७-३-१० ॥
 
077
 
(३) चात्वालस्य-
उत्तरस्मात् वेद्यंसादुदक प्रक्रमे चात्वालः । ७-४-१॥
(४) उत्करस्य-
-
 
O
 
लड #100158
 
चात्वालात् द्वादशसु प्रक्रमेषु प्रत्यगुत्करः । ११-५-४॥
। ।
(५) आग्नीधागारस्य -
 
1
 
पटसु प्रक्रमेषूत्करात प्रत्यगाग्नीधं मिनोति। अर्धमन्तवैद्यर्थं बहिर्वेदि ।
 
प्राचीनवंशं चतुस्थूणं सर्वतः परिचितं दक्षिणत उपचारम् । ११-१-४ ॥
(६) सदस:-
201
 
9
 
LED PA
 
अपरस्मात् वेद्यन्तात् त्रिषु पुरस्तात् प्रक्रमेषु तिर्यक् सदो मिनोति ।
नवारनिविस्तारं सप्तविंशतिरुद्गायतम् । अपरिमितं वा । ११-१-५, ७ ॥
(७) औदुम्बर्याः-
दक्षिणतः प्रक्रमे पृष्टवाया औदुम्बरी मध्ये सदसों मिनोति । ११-६-६ ॥
(८) विष्ण्यानां -
 
G
 
चात्वालात् विष्णयानु
पचपति । अन्तराग्नीध श्राग्नीधीयमुत्तरे वेद्यन्ते उत्तर-
तस्सञ्चरं शिष्ट्वा । सदसीतरान् पूर्वार्धे पुरस्तात् सञ्चरं शिक्षा । पृष्ठयायां
होत्रीयम् । तं दक्षिणेन प्रशास्त्रीयम् । उत्तरेण होत्रीयमितरानुदोच आयात-
यति ब्राह्मणाच्छंसिनः पोतुष्टुवाकस्येति । बहिस्सदसो मार्जालीयं दक्षिणे
वेद्यन्ते दक्षिणतस्सञ्चरं शिक्षा सममाग्नीधोयेण ।११-१४-१६ ॥
 
Se
 
(९) उपरवाणाम्
 
दक्षिणस्य हविर्धान स्याथस्तात् पुरोऽक्षं चतुर उपरवान् भवान्तरदेशेषु
प्रादेशमुखान् प्रादेशान्तरालान् करोति । ११-११-१। अधस्तात् संतृरणा
भवन्ति उपरिष्टादसंभिन्नाः ॥ ११-११-५॥