This page has been fully proofread once and needs a second look.

१६२
 
मोमांसान्यायप्रकाशःश
 
ग्रन्थरूपोंपो मदीयोऽयं वाग्व्यापारः सुशोभनः ।

अनेन प्रोयत्च्यतां देवो गोविन्दो भक्तवत्सलः ॥
 

 
इति ( महामहोपाध्यायेन # ) श्रीमदनन्तदेवसूनुमाना आपदेवेन कृतं

मीमांसान्यायप्रकाशसंज्ञकं पूर्वमीमांसाप्रकरणं समाप्तम् ॥
 
प्रम्यं

 
[commentary]
 
ग्रन्थं
स्वेष्टदेवतायै श्रीभगवते वासुदेवाय समर्पयन् "तत्कुरुष्व मदर्पणम्" इति भग-

दुक्तिं स्वयमेवानुतिष्ठति । ग्रन्थरूप इति ।
 

 
वसुधावसुनन्देन्द्र ( १९८१ ) मिते वैक्रमवत्सरे ।

ज्येष्ठे मासि सिताष्टम्यां निशीथे कुजवासरे ॥

भागीरथ्यास्तटे रम्यै क्षेत्रे कनखले शुभे ।

पूर्णतामाप विश्वेशकृपयेयं कृतिर्मम ॥

यत्कारुण्य विलासेन प्रपेदे पूर्णतामियम् ।

व्याख्यैनामर्पये तस्य विश्वभर्तुः पदाम्बुजे ॥
 

 
इति श्रीवेदवेदाङ्गपारगवैदिक सार्वभौमश्रीरघुनाथतनूजेन श्रीमदन्न-

पूर्णागर्भसम्भूतेन महामहोपाध्यायेन श्रीचिश्न्नस्वामिशास्त्र्यप.
-
रनाम्ना श्रीवेङ्कटसुब्रह्मण्यशर्मणा विरचिता मीमांसाम्याय
-
प्रकाशव्याख्या सारविवेचिन्याख्या समाप्तिमगमत् ।

 
। विश्वेशश्शरणं मम ।
 

 
॥ शुभमस्तु ॥
 
*

 
( ) एतश्च्चिह्नान्तर्गतमषिधिकमुपलभ्यते कस्मिंश्चित् लिखित पुस्तके ।
 
जगारी