This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनोप्याख्यासंवलितः
 
यस्मिन् व्यापारे कृते यागात् स्वर्गो भवतीति । स च व्यापारः क्वचिदुद्यमन
निपातनादिः, कविच्चाभ्यन्वाथानादिब्राह्मणतर्पणान्तः कथंभावाकाङ्क्षा
विशेषरूपेण पश्चादवगम्यते ।
 
अन्योत्पादानुकूलत्वेन सामान्यतस्त्वाख्यातादेव । रथो ग्रामं गच्छती-
त्यत्रापि जाख्यातेन ग्रामप्राप्त्यनुकूलो व्यापार एव प्रतीयते । रथस्तथागमनेन
व्याप्रियते यस्मिन् व्यापारे कृते गमनान्ड्रामप्राप्तिर्भवतीति प्रतीतेः । नत्वत्र
गमनमात्रमाख्यातार्थः तस्य धातुनोकत्वात् । तत्र कोऽसौ व्यापार इत्यपेक्षा-
यां पूर्वोठरावान्तरदेश विभजनसंयोजनरूप इति पश्चादवगम्यते । पूर्वेण
प्रदेशेन विभज्योत्तरेण संयुज्य रथो ग्रामं गच्छतीति प्रयोगात् । उद्यभ्य
निपात्य कुठारेण च्छित् । एवं देवदत्तः प्रयतत इत्यत्रापि देवदत्त-
स्तथा व्याप्रियते यथा प्रयत्नो भवतीति प्रयत्नानुकूलो व्यापार एवाता-
न्यात्मना प्रतीयत इति पिण्डीभूतोऽर्थः । स इति । सामान्यरूपेण य श्राख्याताव
प्रतीतः स इत्यर्थः । 'व्यापार' इति 'अवगस्यत' इत्यनेनान्वेति । क्वचित् लोके कुठा-
रेण च्छिनत्तीत्यादौ । क्वचित् वेदे 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते'त्यादौ ।
अग्न्यन्वाघानब्राह्मण तर्पणपदार्थों पूर्व प्रकरणनिरूपणावसरे व्याख्यातौ । पश्चादिति ।
'अग्नीनन्वादधाति "ब्राह्मणांस्तर्पयितवै' इत्यादि भिस्तत्तत्प्रातिस्वि कैविधिभिरित्यर्थः (१)
 
OPREZ!
 
अन्योत्पादेति । यत्नाख्यातार्थवादिनोऽपि अन्योत्पादानुकूलत्वेनैव तत्, बदन्ति ।
तथापि तन्मते यत्नस्याख्यातार्थत्वेन यागादेः तजन्यश्वात् फलजनकीभूतयागा दिजनकत्व •
मन्योत्पादानुकूलत्वम् । श्रम मते फलजनकीभूतयागायुपकारकत्वं तदिति विवेकः ।
अत्र चशब्द एवकार भिन्नक्रमौ । आख्यातात सामान्यत एवेत्यर्थः । एवं व्यापारसा.
मान्यस्याख्यातार्थत्वेऽभ्युपगते 'रथो गच्छतो त्याद्यचेतन कर्तृक स्थलेऽप्यौपचारिकत्वं विनैव
निर्वाहो भवतीत्याह-रथ इति । अत्र ग्रामप्राप्तिः फलम् । तज्जनको व्यापारी गमनाख्यो
धात्वर्थः । तादृशप्रामप्राप्तिरूपफलोत्पत्तौ व्यापृतस्य यः प्रकारविशेषः पूर्वदेश विभागादि-
रूपः स एव सामान्यरूपेणाख्यातार्थ इति विवेकः । कुठारेण छिनत्ति, यजेतेत्यादौ
चेतनकर्तृकस्थले यथा प्रतीतिः तथैव रथो गच्छतीत्य चेतन कर्तृकस्थलेऽपीस्याह-रथस्त.
थेति । पश्चादिति । प्रमाणान्तरेणेत्यर्थः । कि तत् प्रमाणान्तरम् ? अत श्राह-पूर्वे-
ऐति । एवञ्चास्मम्मते प्रयत्नवा चियतधातूत्तराख्यातस्यापि स एवार्थ इति लाघवम् ।
भवन्मते तु धास्वर्थानुकूलयस्नस्य तत्राप्रसिद्धे; तत्प्रयोगस्यौपचारिकत्व मेवाङ्गीकरणीय मिति
गौरवमित्याशयेनाह– एवमिति । प्रयतो भवतीत्यनेनात्र धात्वर्थस्यैव प्रयतरूपस्य
भाव्यत्वमिति सूचितम् ।
 
-
 
१. अत्रेदं वक्तव्यम् – यजेत, इत्यादौ दैवतोद्देश्यद्रव्यत्यागरूपो व्यापारो भास्वर्थ, तदनुकूलः मन्वा.
धानादिब्राह्मणतपंणान्तो व्यापारकलाप आाख्यातार्थः, स चाख्यातेनानुकूलण्यापारस्वेन सामान्ये नोच्यते,
विशेषरूपेण तु तैस्तैः प्रातिस्विकविधिभिरुभ्यत इति पार्थसारथिमिश्रमतं इति सुविदितं मीमांस-
कानाम् । सति चैवं महामहोपाध्याय श्रीमदभ्यकरशास्त्रिमहोदयैः "अन्वाधानादिर्व्यांपारो देवतोद्देश्य
कहविःप्रक्षेपानुकूलरवेन विशेषरूपेण धातुवाच्यः" इति बहुक्तम्, न तत्र तेषामाशयमवगन्तुमीमहे ।