This page has been fully proofread once and needs a second look.

यद्यपि भोजनादौ स्वप्रतःवृत्तेः समीहितसाधन ताज्ञानपूर्वकत्वावधारणात्
प्रयोज्यवृद्धप्रवृत्तेरपि तत्पूर्वकत्वाध्यवसानं युक्तम्, तथाप्यन्यप्रेरितप्रवृत्तौ
प्रवर्तनाचा ज्ञानजन्यत्वस्योक्तमातृप्रवृत्तौ दर्शनेन प्रयोज्यवृद्वप्रवृशेरप्यम्त्तेरप्यन्यप्रेरित-
प्रवृत्तित्वात्तत्कारणत्वेन प्रवर्तनाज्ञानास्यैवाध्यवसानम् । तथ्य। तच्च प्रवर्तनाज्ञानम-
न्वयव्यतिरेकाभ्यां प्रयोजकवाक्यजन्यमित्यवधारयति । तत्र चावापोद्वापाभ्यां
प्रवर्तनायां विधिशक्तिमवधारयति । प्रवृत्त्यनुकूलो व्यापारः प्रवर्तना । ल। स
प्रबारैषादिरूपो विविध इति प्रत्येकं व्यभिचारित्वाद्विधिशब्द वाच्यत्वानुपपत्तेः
प्रवर्तन। ना(१) सामान्यमेव विधिशब्दवाच्यमिति कंल्पयति । एवं च विधि-
श्रवणे प्रैषादिरूपस्य वक्त्रभिप्रायस्य प्रवर्तनात्वेन एकरूपेण प्रतीतिर्न विशेष.-
रूपेण, तथैव शक्तिग्रहात् । विशेषरूपेण तु प्रतीतिर्लक्षणयैव
 
,

 
एवं च वैदिकलिङादिश्रवणेऽपि प्रवर्तनासामान्यमेव प्रतीयते । तत्र
कोऽसौ व्यापारः ? इत्यपेक्षायां प्रैषादिरूपस्य वक्त्रभिप्रायस्यापौरुषेये वेदे-
नुपपत्तेः शब्दनिष्ठ एव प्रेरणापरपर्यायः कश्चिद्व्यापार इति कल्प्यते । भ। अतश्च
शब्दनिष्ठ एव प्रेरणापरपर्यायो व्यापारः शाब्दी भावना । सैव च प्रवर्तना.-
त्वेन रूपेण विध्यर्थ इति । अयमेव चार्थः--
 
[commentary]
 
साधनताज्ञानाभावे प्रवृत्त्यदर्शनात् । अतश्च स्वतस्सिद्धप्रवृत्तिस्थले प्रेरणाजन्यत्वव्य.-
भिचारात् समीहितसाधनताज्ञानजन्यत्वस्य चोमयत्राव्यभिचारात् प्रवृत्ति त्वावच्छिन्नस्य
समीहितसाधनताज्ञानजन्यत्वमेव समुचितमङ्गीकर्तुम् न तु कस्याश्चित् प्रवृत्तेः समीहित-
साधनताशाज्ञानजन्यत्वं, कस्याश्चिच प्रर्वतनाज्ञान जन्यत्वमिति बैवैरूप्याज्ञीङ्गीकारीरो युक्त इत्या.-
शङ्कां निराकरिष्यन् प्रथमतस्तामनुवदति- यद्यपीत्यादिना युक्तमित्यन्तेन । सत्यं द्विवि
धास्ति लोके प्रवृत्तिः, सत्यं च समीहितसाधनतादि बुद्ध्वा पुरुषः प्रवर्तते तथापि यन्त्रा.
न्यप्रेरणया प्रवृत्तिः तत्र आचार्यप्रेरितोऽहं गामानयामि, न स्वेच्छयेति व्यवहारदर्शनात्
प्रेरणोत्तरप्रवृत्तित्वावच्छिन्नस्य प्रेरणाशाज्ञानजन्यत्वमेव वक्तुमुचितम् उक्तमातृप्रवृत्तौ
तथैव दर्शनात् इति समाधत्ते तथापीति । एवं प्रवृत्तिकारणत्वेन प्रवर्तनाज्ञानेऽध्य-
वसिते तत्कारण जिज्ञासायां तत्कारणाध्यवसानप्रकारमुपपादयति-तच्चेत्यादिना अवधा.
रयतो
-
रयती
त्यन्तेन । तत्रापि प्रवर्तना विशेषेषु प्रैषसम्प्रश्नादिषु न शक्तिः, प्रैषस्थले सम्प्रश्ना-
द्यभावात् सम्प्रश्नस्थले प्रैषाद्यभावान्च्च तेषां परस्परं व्यभिचारेण सर्वानुगतप्रवर्तनास्त्वमेव
शक्यतावच्छेद कमित्यवधारयतीत्याह-स चेति । लक्षण यैवेति । सामान्यवाचकस्य
शब्दस्य विशेषबोधकत्व रूपाजहत्स्वार्थलक्षणयेत्यर्थः
 
एवंप्रकारेण लोके
 
लिबाङादेश्शक्ताववधारितायां तेनैव न्यायेन वेदेऽपि शक्तिग्रहस्स्व-
ध्यवसान इत्याह - -एवश्ञ्चेति । प्रवर्तनासामान्यमेवेति । यथा लोके लिङादिश्रवणे
प्रवर्तनासामान्यस्य प्रतीतिः तथैव वेदेऽपीति नैतावत्पर्यन्तं लोकवेदयोर्भेद इति भावः
अनन्तरञ्च यथैव विशेषजिज्ञासायां तत्तत्प्रकरणाद्यनुगृहीतस्य लिङादेविशेषलक्षकत्वमध्य.
वसीयते लोके, एवमेव वेदेऽपि विशेषजिज्ञासायां प्रैषादीनां तत्राभावात् शब्दनिष्ठधर्म-
विशेष लक्ष कत्वमध्यवसीयते इत्याह-तत्रेति । प्रवर्तनात्वेनेति । प्रवृत्यनुकूलव्यागर-पार-
 

[^१] प्रवर्तनायास्सा ।