This page has been fully proofread once and needs a second look.

निषिद्ध्यमानस्थायानर्थहेतुत्वमिति दिक् । तत्सिवं निषेधानां पुरुषार्थानुब-
न्धित्वम्
 
एवं सर्वस्यापि वेदस्य पुरुषार्थानुबन्धित्वम्

प्रकृतमनुरामः । तदेवं यथा विध्यादीनामध्ययन विध्युपात्तानां नानर्थ-
क्यम्, एवमर्थवादानामपि तदुपांपात्तत्वेनानर्थक्यानुपपत्तेः स्वार्थप्रतिपादने च
प्रयोजनाभावाल्लक्षणया प्रयोजनवदर्थपर्यवसानं वक्तव्यम्
 
( अर्थवाद निरूपणम् )
 
ते चार्थवादा द्विविधाः-- विधिशेषा निषेधशेषाञ्श् । तत्र "वायव्यं श्वेत-
मालभेते"त्यादिविधिशेषाणां "वायुवँर्वै क्षेपिष्टाठा देवेते"त्यादीनामर्थवादानां
विधेयार्थस्तावक तयार्थवस्तयार्थवत्वम् । "बर्हिषि रजतं न देय"मित्यादिनिषेधशेषाणां
 
[commentary]
 
तस्य यथाचोदनं सिद्धत्वात्, पुरुषस्तु परं प्रत्यवैतीत्याह-रांरागत इति । उक्तं हि
वार्तिके-
"यो नाम क्रतुमध्यस्थः कलञ्जादीनि भक्षयेत्

न क्रतोस्तस्य वैगुण्यं यथाचोदितसिद्धितः" ॥

इति, "यदा दर्शपूर्णमासस्थोऽपि तदतिक्रमं करोति तदा बाह्यातिक्रमव-
दस्य स्वयं प्रत्यवायमानं स्यात् नं कर्मफलासम्बन्धः । न हि शुद्धपुरुषधर्मैः
ऋतवः प्रत्यवयन्ति" इति च । अत्र च मूले निषिध्यमानस्यानर्थहेतु स्त्वमित्यनन्तरं
न तु कतोवैगुण्य मिति पूरणीयम्
 
उपक्रान्तां निषेधविषयिणीं कथामुपसंहरति-तदिति । एवमिति । विधीना मंशशय.त्रय-
विशिष्टभावना विधायकत्वेन, अर्थवादानां विधेयप्राशस्त्य समर्पकस्त्वेन मन्त्राणां प्रयोगसम-
वेतार्थस्मारकत्वेन, नामधेयानां विधेयार्थपरिच्छेदकतया निषेधानां श्रनिष्जनकी भूतात्
कर्मणो निवर्तकस्त्वेनेत्येवंप्रकारेणेत्यर्थः । पुरुषार्थानुन्धित्वमिति । पुरुषार्थः फलं स्व-
र्गादि, अनिष्टपरिहारो वा, तत्सम्बन्धित्व मित्यर्थः
 
.

 
प्रकृतमिति । एतावता विधिमन्त्रनामधेयनिषेधानां प्रयोजनवदर्थपर्यवसायित्वं निरू-
पितम् । अर्थवादानां तु तदवशिष्टम्, तन्निरूपणमेव प्रकृतम्, तदेव निरूपयाम इत्यर्थः
तदेव स्पष्टयति - --तदेवमिति । विध्यादीनां विधिमन्त्रनामधेयनिषेधानाम् । तदु-
पात्तत्वेन अध्ययन विध्युपात्तत्वेन । मास्त्वानर्थक्यम्, तावता लक्षणायां किं प्रमाणम् ?
स्वार्थप्रतिपादनेनैव तेषां कृतार्थस्वात्, त आह - स्वार्येति -स्वार्थेति। स्वशक्यार्थप्रतिपादन
इत्यर्थः । प्रयोजनाभावादिति । ततः प्रवृत्तिनिवृत्योरनुयादिति भावः
 
(अर्थवाद निरूपणम् )
 
·

 
अर्थवादान् विभजते - --ते चेति । के विधिशेषाः ? के वा निषेधशेषाः ? तानुपपाद-
यति-तत्रेति । वायव्यमिति । अत्रालभतिघाधातुर्लक्षण या यागपरः, द्वितीया च तृतीयार्थे
वायुदेवताकेन श्वेतगुणकपशुद्रव्येण यागेन भूतिमैश्वर्येयं भावयेदिति वाक्यार्थः । वायुर्वा
इति । वैशब्दः प्रसिद्धौ, वायुः क्षेपिष्ठा क्षिप्रगामिनी देवता खलु। यजमानः स्वेन हविषा
वायुसमीपं गच्छति चेत् वायुमारायति चेदिति यावत् । स वायुः एनं यजमानं भूतितिं
प्रापयत्येवेत्यर्थः । अर्थवत्वमिति । प्रयोजनवत्वमित्यर्थः । निषेशेषार्थवादमुदाहरति-
बर्हिषोति षीति। बर्हिश्शब्देन तद्विशिष्टो यागो लक्ष्यते । बर्हिषि यागे रजतं दक्षिणात्वेन न