This page has not been fully proofread.

निरूपणम् ]
 
सार विवेचिनीव्याख्यासंवलितः
 
अतश्च प्राप्तिसापेक्षत्वात् प्रतिषेधानाम नूयाजेषु येयजामहप्रतिषेधे तस्य

तत्र प्राप्तिर्वक्तव्या । साच नतावद्धननादाविव रागतः सम्भवति । अतो 'यज-

तिषु येयजामहं करोती' ति शास्त्रात् सा वक्तव्या । शास्त्रप्राप्तस्य च प्रतिषेधे

विकल्प: स्यात्, शास्त्रेण भ्रान्ति निमित्तरागस्येव शास्त्रान्तरस्यात्यन्तबाधा.

योगात् ।
 

 
न च पदशात्रेणाहवनीयशास्त्रस्येव 'नानूयाजेष्वि'ति विशेषशास्त्रेण

'यजतिषु येयजामहं करोती' ति सामान्यशास्त्रस्य बाधः स्यादिति वाच्यम् ।

शास्त्रयोर्हि तत्र बाध्यबाधक्रभावो यन्त्र परस्परनिरपेक्षता । न हि पदशास्त्रस्य
 

 
[commentary]
 
विध्योरेवा पूर्वविधित्व नियमविधित्वे सम्मते इति न निषेधस्यापूर्वविध्यादि-

वत् मेदत्रयम्" इति ग्रन्थेनोपोद्वलयन्ति प्रकाशकारा प्रपीति ध्येयम् ।
 

 
एवं प्रतिषेधस्य प्राप्तिसापेक्षत्वे साघिते प्रकृतेऽप्यनूयाजाधिकरण कयेयजामहस्य नि.

षेधार्थ तत्र तत्प्राप्तिरवश्यं वक्तव्येत्याह- प्रतश्चेति । अस्तु प्राप्तिसापेक्षत्वम्, तथापि

रागादेव सा भवतु, तथा च हननादाविव नित्यवन्निषेधस्सिष्यतीत्याशङ्कयाह-सा चेति ।

रागत इति । क्रियायां दुःखात्मिकायां विना वचनं प्रेक्षावतां प्रवृश्यनुदयादिति भावः ।

अत्यन्तबाधायोगादिति । रागप्राप्तस्थले हि रागस्य भ्रान्तिनिमित्तकस्य सम्भवात्तत्प्रा-

पितस्य पदार्थस्य भ्रान्त्याद्यनिमित्त कशास्त्रप्रापितेन तेन युक्तो बाघः । शास्त्रीय

प्राप्तिस्थले तु उभयोरपि शास्त्रीयस्वा विशेषात् भ्रमप्रमादाद्यसम्भवस्य चाप्युभयन तुल्य-

त्वात् तादृशेनैकेन तादृशस्यै वापरस्यास्यन्तिको बाधो न भवितुमर्हतीति पाक्षिक एव

बाघोजी कर्तव्यस्स्यात्, तथा च विकल्प इति ।
 

 
ननु - शास्त्रप्राप्तस्यापि शास्त्रान्तरेणात्यन्तिको बाघो दृष्टः पदाहवनीयाद, तद्वदेवा.

त्रापि कुतो न स्यात् इत्याशङ्कामनूच परिहरति-न चेति । पदशात्रेणेति । ज्योति-

ष्टोमप्रकरणे यागार्थंसोमलतायाः क्रयणमाम्नातम्- "अरुणया पिङ्गाक्ष्यैकहाय न्या

(गवा ) सोमं क्रीणाती" ति । तत्र यजमानगोष्ठस्था गौः क्रयस्थानं प्रत्यानीयते ।

नीयमाना च सा यत्र सप्तमं पदं निक्षिपति तत्र होमः कर्तव्यतया विहितः- "सप्तमे

पदे जुहोति" इति । एवं अश्वमेधे यागीयाश्वस्य पदप्रक्षेपस्थाने होमो विहितः-

"अश्वस्य पदे पदे जुहोति" इति, एतादृशानि होमविशेषोद्देशेन पदरूपाधिकरण वि

घायकानि वाक्यानि पदशास्त्राणि । "यदाहवनीये जुहोती" ति होमस्वावच्छिन्नो-

द्देशेनाहवनीय संज्ञकाग्निविधायकं शास्त्रमाहवनीयशास्त्रम् । तत्र विजातीयहोमस्वं

पदशास्त्रस्योद्देश्यतावच्छेदकम् । आहवनीयशास्त्रं तु होमस्वावच्छिन्नोद्देश्यकम् । एवञ्च

सामान्य विषयकस्याहवनीयशास्त्रस्य विशेष विषय केण पदशास्त्रेणात्यन्तिको बाघो यथा-

मीक्रियते एवमनूया जगतयेयजामहमात्रविषयकेण 'नानूयाजेष्वि"ति शास्त्रेण यागसा.

मान्यगतयेयजामहविषय कस्य 'यजतिषु येयजामहं करोती'ति शास्त्रस्य बाघो भव-

त्वित्याशङ्कार्थः । समाधत्ते - शास्त्रयोरिति । न च सामान्ये आघारान्वयायोगात्

तद्वारा व्यक्तिविशेषेष्वेव प्रवर्तमानस्य सामान्यशास्त्रस्या विशेषांत् पदहोमव्यक्तावपि प्रवृत्तः
 
1
 
२२ मो० न्या०
 
-