This page has not been fully proofread.

[ १५ ]
 
प्रमादादिदोषा अत्राप्यवश्यं भवेयुरेव, तथापि येऽत्र गुणलवास्ते गुरूणाम्, येच दोषास्ते
मदीयमतिमाँन्द्यविलसिता इति गुणैकपक्षपातिनो विपश्चितः क्षाभ्यन्तु मदीयमपराधम्,
अनुगृह्णन्तु मामाशीः प्रदानेन, निवेदयन्तु च मह्यमत्रत्यान् दोषविशेषान् येनाहमुद्यतस्स्यां
द्वितीयावृत्तौ तन्निराकरणायेति भूयो भूयः प्रार्थये पण्डितप्रवरान् ।
 
यत्र (१) वयं छात्रावस्थायामवस्थिताः तैस्तै रुपकारैरुपकृत्य सुतनिर्विशेष मथवा ततो-
sप्यधिकं पोषिता अध्यापिताच, तादृशमद्रपुरीयसंस्कृत महाविद्यालय प्रतिष्ठापयितामि-
दानीममरनगर म घितिष्ठतामप्यस्मादृशां मनांस्यद्याप्यधिवसतां श्रीमती महनीयचरितानां
वी. कृष्णस्वाभ्यार्याणां प्रतिगभीरां अतिमहता ब्राह्मण तेजसा समुज्वलन्तीं श्रमानु
घ्या शक्त्या परिष्वतां तत्तादृशीं मूर्ति कदापि विस्मर्तुमनी शोऽइ मनवरतं तामेव स्मरामि ।
यै सदयमिदं शास्त्रमण्यापितोऽहं, यैश्च सहार्दमेतच्छास्त्रीयाणि मर्माण्यवबोधितः
तेभ्यः श्री १०८ मद्गुरुचरणेभ्यः, विदितवेदितव्येभ्यः महामहोपाध्याय -मीमांसाक-
एठीरव शास्त्ररत्नाकरादिभिरुपाधिभिविभूषितेभ्यः श्रीवेट सुब्रह्मण्यशास्त्रिपादेभ्यः,
अखिलेष्वपि तन्त्रेषु क्वचिदप्य कुण्ठितम तिशक्तिभ्योऽतिवेलप्रसरत्प्रतिभापरीवाहेभ्यः S.
श्रीकुप्पुस्वामिशास्त्रपादेभ्यश्चान्यत् तदुचितं किञ्चिदुपहर्तुमचमोऽहं केवलं हृदम्बु'
जमेव तेषां पदाम्बुजेषु सप्रश्रयमुपहरामि ।
 
-
 
मूलशोधनार्थं सादर मनेका दर्शपुस्तकदानेन मयि प्रेमातिशयमाविष्कृतवद्भयो वाराण.
सौस्थराजकीय संस्कृत विद्यालयाध्यक्षेभ्यः दार्शनिकग्रन्थोद्वारे नितान्तं बद्धश्रद्धेभ्यो विद्वद्व-
रिष्ठेभ्यः श्रीगोपीनाथकविराज (M. A..) महाशयेभ्यः सादरं कार्तज्ञमाविष्करोमि ।
 
घर्मकाले ऽतिकठोर तिग्मरश्मि किरण सन्तापितायामस्यां विश्वेशनगर्यामवस्थाय ग्रन्थ-
मिमं परिसमापयितुमक्षमाय कनखलं गतवते तत्र मह्यमपेक्षितमखिलमपि सौकर्यमव्याजं
सम्पादितवद्भ्यः श्रीमद्भ्यः श्रीभागवतानन्दस्वामिपादेभ्यो मण्डलेश्वरेभ्यः कृतज्ञताम-
तितरां प्रकटयामि ।
 
शोधनादिषु कार्येषु महदुपकृतवद्भ्यां मत्प्रियशिण्याभ्यां मौमांसाचार्याय - श्रीकृष्ण-
मूर्तिशर्मंणे श्रीरामचन्द्रशर्मंणे ( B.Sc. ) च महतीमाशिषं प्रयुञ्जे । प्रार्थये च भग.
वन्तमुमार मां - तावुत्तरोत्तर श्रेयःप्रदानेनानुगृह्णात्विति ।
 
एताशानां दर्शनग्रन्थानां मुद्रणे प्रकाशने चांतितरां कृतोत्साहस्य चौखम्बासंस्कृत.
पुस्तकावल्यधिपतेः श्रेष्ठकुलभूषण श्री हरिदासगुप्त महोदयात्मजस्य जयकृष्णदासगुप्तभेष्ठित्र-
र्यस्य तदनुजानां च परिश्रमं नितरामनुमोदेऽहम् । प्रार्थयामि च सुधीजनान्-आशी: प्रदानेन
प्रोत्साहयन्त्वेनान् दार्शनिक प्रस्थाना मतिविरल प्रचाराणा मितोऽप्यधिक माविष्करण इति ।
 
वाराणसी
 
ज्येष्ठ शुक्लद्वादशी
१९८२ सं०
 
(१) वयं = अहं मत्सब्रह्मचारिणश्च ।
 
·
 
विद्वजनानुचर:-
श्रीचिन्नस्वामिशास्त्र्यपरनामा
श्रीवेङ्कट सुब्रह्मण्यशर्मा
 
श्री काशी हिन्दू विश्वविद्यालये
 
पूर्वमीमांसा प्रधानाध्यापकः ।