This page has been fully proofread once and needs a second look.

ननु - 'तदन्यतद्विरुद्ध तदभावेषु नञि' ति त्यपि स्मरयेणे नञः स्वसंसृष्टा-
भाव एव शक्तिः, लाघवात् । न तु तदन्यतद्विरुद्धयोः । तयोरभावघटितत्वेन
गौरवात् । अनेकार्थत्वस्य चान्याय्यत्वात् । अतो नजोञो धातुयोगे धात्वर्था.-
भावबोधकत्वमेव, न तु तदन्यतद्विरुद्धार्थबोध कत्वमिति चेत् --
 
सत्यम्, नञोऽभाव एव शक्तिः, स्मरणं तु प्रतीत्यभिप्रायम्, न शक्त्य-
भिप्रायम्, नामधात्वर्थयोगीत्यपि प्रतीत्यभिप्रायम्, तथापि 'नेक्षेते' त्यत्र
प्रत्ययस्य नञाऽसम्बन्धात् तेन तावत् कश्चिदर्थो विधेयः । तत्र, न तावद्धा-
स्वर्थो विधातुं शक्यते, नञा तदभावबोधनात् । नापि तद्भावो विधातुं
शक्यते, अभावस्थायाविधेयत्वात् । अतश्च नञीक्षतिभ्यां विधानयोग्यः कश्चने-
क्षणविरोधी अर्थो लक्षणया प्रतिपाद्यते । स चेक्षणविरोधोधी लक्ष्यमाणः पदार्थो
 
[commentary]
 
नु "श्रमानोनाः प्रतिषेधे" इति स्मृतिबलात् लाघवाच्च नञोऽभाव एव शक्ति-
रङ्गीकार्या । अत एव नन्ञ्सूत्रे महाभाष्ये "निवृत्तपदार्थक" इत्यभाषार्थंवार्थकत्वमेव नञ
उक्तम् । निवृत्तमिति भावे ऋः क्तः। निवृत्तिरित्यर्थः । निवृत्तिरभावः स · पदार्थो यस्येति
बहुव्रीहिः । अभावार्थक इति यावत् । न च 'तदन्यतविरुद्ध तदभावेषु नञ्' इति
स्मृत्या नञोऽन्योन्याभावादावपि शक्तिरस्तीति वाच्यम् । तस्याः स्मृतेः लक्षणायां तात्प.
र्यप्
-
र्यग्
राहकत्वेनाप्युपपत्तौ नेकशक्तिकल्पने मानाभावात्
 
तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता
 

प्राशस्त्यं विरोधश्च नञर्थाष्षट् प्रकीर्तिताः

इतीदमपि वचनं एष्वर्थेषु नञो लक्षणायां तात्पर्यप्ग्राहकमेव । स। स्पष्टं चैतत् भूषणादौ .
अं

तश्च नञो धातुना योगे तदभावस्यैव बोधनात् तद्विरुद्धार्थस्यैवाप्रतीतो कुतस्सङ्कल्पल-
क्षणेत्याशङ्कते-नन्विति । संसृष्टाभाव इति । संसर्गाभाव इत्यर्थः । अनेकार्थस्य
चेति । चकारोऽनुक्तसमुच्चयार्थः । भेदस्य नञ्वाच्यत्वाङ्गीकारेऽपि घटो न पट इत्यादौ
नञर्थभेदस्याभेदातिरिक्तसम्बन्धेन पटेऽन्वयासम्भवात् तद्भेदवति लक्षणाया
त्वात् । प्र
आवश्यक-
त्वात्। अ
तश्च संसर्गाभाव एव शक्तिरङ्गीकार्येति भावः
 
आवश्यक.
 
नजो

 
 
नञो
ऽभावशक्ततां स्वीकरोति - -सत्यमिति । स्मरणमप्यन्यथोपपादयति-स्मरण-
न्विति त्विति। तदन्येति व्याकरण स्मृतिरित्यर्थः । प्रतीत्यभिप्रायमिति । नञः श्रवणादेता.-
वन्तोऽर्था: प्रतीयन्त इति नञमीषामर्थानां प्रतिपादकः इत्येतावत्यंशे स्मृतेस्तात्पर्यम्
प्रतिपादनञ्च शक्त्या लक्षणया वेति तु लावादि सह कृतन्यायैकवेद्यमित्यभिप्रायः । प्रती-
त्यभिप्रायमिति । अत एव न्यायरत्नाकरे एतच्छ्लोकव्याख्यानावसरे सम्भवति चा-
भाववचनस्यापि ( नञः ) अन्यमानेत्रे विरुद्धे च प्रवृत्तिरिति प्रभाव एत्र नमःव नञः शक्तिः,
इतरत्र च लक्षणयापि प्रवृत्तिरित्याशयोऽवबोधित इति भावः । कथं तर्हि 'नेक्षेते' त्या
त्यत्र
सङ्कल्
पबोधकत्वम् ? तदाह- -तथापीति । तेन प्रत्ययेन । अविधेयत्वादिति । उपादे-
स्त्वरूपकृतिसाण्ध्यत्वस्य तत्राभावादिति भावः । नञो। नञीक्षतिभ्यामिति । ननू। नञ्पदेन ईक्ष-
तिघावधातुना चेत्युभाभ्यां मिलिताभ्यामित्यर्थः । ननु लक्ष्यतामीक्षण विरोधी कश्चित् पदा.
थंः
-
र्थः
, तथापीक्षणविरोधिनां बहूनां पदार्थानां सत्वात् कथं सङ्कल्पस्यैव लक्ष्यमाणतेत्या -