This page has been fully proofread once and needs a second look.

निरूपणम् ]
 
सार विवेचिनी व्याख्या संवलितः
 
किञ्च 'नेक्षेते' त्यस्योपक्रमेण प्रतीयमाना एकवाक्येता च न स्यात्,
अर्थान्तरोतः । प्रक्तेः। अतश्चास्मिन् वाक्ये कश्चित् कर्तव्य एवार्थो वक्तव्यः । तदुक्तौ
न नञः प्रत्ययेन सम्बन्धो घटते । तत्सम्बन्धे कर्तव्यार्थोक्तेरनुपपत्तेः
प्रत्यया

प्रत्ययाच्
च उत्सारितो[^१] नञ् धातुना सम्बध्यते । तत्सम्बन्धे च न नञः प्रतिःति-
षेधकत्वम् । विधायकसम्बन्धेनैव तस्य प्रतिषेधकत्वात् । प्रतिषेध कत्वरूप
विधायकत्व
कत्वस्य
विधायकत्व
प्रतिपक्षत्वात्

 
नामधातु [^२] योगे तु न नञः प्रतिषेधकत्वम् । तयोर विधायकत्वात् विधायकत्वात्। यदाहुः
[^३] नामधात्वर्थयोगी तु नैव नञ् प्रतिषेधकः
वदत्यब्राह्मणाधर्मावन्यमात्रविरोधिनौ ॥ इति ।
 
अतश्च 'नेक्षेते' त्यत्र नञो धातुयोगात् नञोञीक्षतिभ्यामीक्षण विरोधी कश्च-
नार्थः प्रतिपाद्यते
 
[commentary]
 
तदानीमेवापेक्षितविधानं भवतीत्यर्थः । अन्यथा अनपेक्षित विधानरूप दोष पतेदिति
भावः । तदनभिधाने कर्तव्यार्थानभिधाने । तत्प्रसङ्गात् प्रामाण्यप्रसङ्गात्
 

 
ननु यत्र
व्रतशब्दः
 
ननु यत्र व्रतशब्दः
श्रूयते तस्मिन्नेव वाक्ये कर्तव्यताविधिरङ्गीक्रियताम् । किमर्थमु-
परितनेषु सर्वेष्वपि वाक्येषु लक्षणापादकः पर्युदास श्रीयते इत्यत श्राह-किश्ञ्चेति
व्य

यमाशयः- स्नातकानुष्ठेयपदार्थनिरूपण प्रकरणे 'तस्य व्रत' मित्यादि सामान्यत एव
यते व्रतशब्दः श्रूयते। तस्य च विशेषापेक्षायां अप्ग्रिमवाक्यैस्सर्वैरेवा विशेषात् विशेषस्समर्प्यत
इति वक्तव्यम् । अयमर्थः स्मृत्यन्तरेषु एतत्प्रकरणगतैतत्समानार्थंकवाक्यैः स्पष्टमवगम्य
ते
-
ते
। तेषु हि 'व्रतानीमानि धारयेत्' 'इमानि व्रतान्यनुकर्षत्' इत्यादिना उपरिष्टात्
प्रतिपाद्यमाना एवं पदार्थाः व्रतशब्देनाभिवीयन्ते धीयन्ते। कर्तव्य विशेषश्च कर्तव्य एव भवती :
 
-
त्यग
त्या उत्तरवाक्यानां पूर्ववाक्यापेक्षितविशेषसमर्पकत्वावश्यम्भावेन तदेकवाक्यताया
अप्यवश्याभ्युपगमनीयत्वात् । यदि तु 'तस्य व्रत' मित्यत्रैवानुष्ठेयपदार्थविधानमाश्री येत,
तदा स्वरसतः प्रतीयमाना एकवाक्यता भज्येतेति । अत्र च न पर्दैकवाक्यता । वाक्यानां
स्वार्थबोधे समाप्तत्वात्। अतो दर्शपूर्णमासवाक्यप्रयाजादिवाक्यानामिव वाक्यैकवाक्यता
वेदितव्या । अतश्चेति
। आकाङ्क्षिताभिधानसिध्यर्थं प्रतीयमानैकवाक्यता निर्वाहार्थं चेत्य
-
र्थः । अस्मिन् वाक्ये नेक्षेतेति वाक्ये । तदुक्तौ कर्तव्यार्थीको थोक्तौ। तत्सम्बन्धे विधि-
प्रत्ययेन सह सम्बन्धे । अनुपपत्तेरिति । नञः स्वसम्बन्धिप्रतिपक्ष बोधकत्वस्य पूर्वमेव
निरूपितत्वादिति भावः । तत्सम्बन्धे धातुसम्बन्धे । विधायकसम्बन्धेनैवेति
'विधायकैरसंयुकोक्तो नैव नन प्रतिषेधकः" इति वार्तिकोक्तत्वादिति भावः । किमिदं
ilam
प्रतिज्ञामात्रसाध्यम् ? उत युक्तिसहम् ? तदर्थमाह-प्रतिषेधकत्वस्येति । तयोः नाम्नः
धातोश्च । अविधायकत्वादिति । विधायक संयुक्तस्यैव नञः तत्प्रतिपक्षबोधकत्वादिति
भावः । नामेति । नाम्ना नामार्थेन घाधात्वर्थेन च संयुज्यमानो नव्ञ् न प्रतिषेधमभिधते त्ते
यतः ब्राह्मणपदेन संयुक्तः तदन्यमात्रमब्राह्मणं धर्मपदेन च संयुक्तस्तद्विरोधिनमधर्मं
वदतीत्यर्थः । एतावता प्रकृते किमायातम् ? अत श्राह-अतश्चेति
 
[^१] अवतारितो इति क. । [^२] धात्वर्थयो । [^३] नामधात्वर्थयोयोंर्योगे