This page has not been fully proofread.

[ १४ ]
 
मेवाशयो भाट्टालङ्कारभूमिकायां मनागुपदर्शितो विद्वद्वरैः महामहोपाध्यायैः श्रीमद्भिर्लक्ष्म-
णशास्त्रिभिरपि । तेन च दोषेणाध्येतणां बहु विप्लवते पदार्थज्ञानमिति नेदमपि तिरोहि
तम् । दोषमिमं दूरीकर्तुकामेन व्याख्येयमारब्धा मया । यद्यपि प्राचीनं व्याख्यानं
भाट्टालङ्काराख्यं ग्रन्थकर्तुः पुत्रैरनन्तदेवै रचितं श्रीमद्भिः म. म. पं. लक्ष्मणशास्त्रिभिः
संशोध्य मुद्रापितं चकास्ति, तथापि गभीरेणापि सम्प्रदायमनुसरतापि शास्त्रानुगतेनापि च
क्वचिदतिविस्तृतेन क्वचिच्चातिसङ्कुचितेन प्रायशो मूलासंस्पर्शिना पण्डितमात्रौप यि केन
तेन नोपकारं साधीयांसमुपलब्धुमीष्ठे छात्रगण इति मत्वैवात्र प्रयत्नवानहमभवम् ।
अध्यापनाद्यवशिष्टेऽल्पीयस्येवाऽवकाशे किश्चित् किञ्चिदिवालिखितेयं सारविवेचिनी गते
भुवसुनन्देन्दुमिते (१९८१) वैकमेऽब्दे ज्येष्ठमासि परमपावन्या भगवत्या भागीरथ्या.
स्टेजवलक्षेत्रे भगवतो भवानीभागधेयस्य विश्वेशस्याऽनुकम्पया
पूर्णतां गता ।
 
मस्या उद्देश्यानि
 
व्याख्यया चानया छात्रोपकारमेव विशेषतस्समीहमानेन मया सरलैरेव वाक्यैरियं
ग्रथिता । बहुत्र ग्रन्थसन्दर्भो वितस्स्वीयैर्वाक्यैः । यत्र यत्रान्यथयितं मूलं व्याख्यातं च
शास्त्र सम्प्रदायाद्यननुगत मन्यैः, तत्र सर्वत्रापि यथावन्मूलनिवेशनेन सम्प्रदायाद्यनुगत-
व्याख्या करणेन च दोषास्ते दुरीकृताः । श्रौतपदार्थों श्रपि विवृता यथामति तत्र तत्र ।
मूलस्थानां विषयवाक्य
तत्तत्स्थल निदर्शकमङ्कनं तत्तत्पृष्ठ एवाऽघोभागे कृतम् । व्या-
ख्यानपरिगृहीतानां तु तेषां तदङ्कनं तत्तन्निकट एवारचितम् । सौमिक्या वेदेरापस्तम्ब
श्रौतसूत्रानुसारिण्याः, दार्शिक्यास्तस्याः, दार्शिकानां पात्राणांच प्रतिकृतय संनिवेशिताः ।
गुरुवरैरधिगत निखिलतन्त्र मर्मभिरतिवेल करुणापूरपुरितान्तःकर गौर्यदुपदिष्टं,
यच्चाघिगतमितस्ततो ग्रन्थान्तरेभ्यः, तत् यथोचितमन्त्र व्याख्यायां निवेशितम् । अतो
नामूलं लिखितं किञ्चित्, न चोकमनपेक्षितम् । एवं छात्राणामुपकारातिशयमाधातुका-
मेन मया ब्याख्येयमारचिता सङ्गृहीताः पदार्थाश्चैतावन्तः । परन्तु न जाने-तावन्त
मुपकारमादध्यादियं छात्रेभ्यो, न वा, कथयेच्चैतावन्तं परिश्रमं मदीयं, न वेति । अथ
वा कथयतु मा वा कथयतु तदुपरि न्यस्तस्समस्तो भरः ।
 
एवं
 
एवं विनिद्रेण नितान्तमवहितमनसापि च कृते परिश्रमे पुरुषमात्रसाधारणा भ्रम-
दितत्वादित्यर्थः। ( ८७–२३ ) यथा दोक्षणीयेष्टधवभिहितस्सत्यवदनादिरूपो वाळूनियमः । ( १०१-
२१ ) प्रोक्षणीपात्रे यदुत्पवनादिकं तत्प्रोक्षणीपात्रापूर्वार्थम् । ( १०१ - २३ ) तत्र "प्रयाजे प्रयाजे कृष्णलं
जुहोती" ति श्रुत्या परिप्राप्तप्रयाजानुवादॆन प्राकृतहोमातिरिक्तत्वेन कृष्णलहोमा विहिताः । (१०४-१३)
१०५ पृष्ठे "मत्रायमाशय" इत्यारभ्य १०६ पृष्ठे १८ पंक्तिपर्यन्तं यस्सन्दर्भस्स सर्वोऽपि । विद्वदिति ।
वेदविदिश्यर्थंः । वाक्यद्वयम् = अमावास्यायाममावास्यया यजेत, पौर्णमास्यां पौणमास्या यजेतेति श्रुतिद्व-
यम् । ( ११६-२७ ) १२४ पृष्ठे २५ पंक्तौ 'क्रयस्य दृष्टार्थतयेत्यारभ्य नियम इति भावः, इत्यन्तो भागः ।
१५४ पृष्ठे १९ पंक्तौ पशुपुरोडाशयागादीति । अत्र यागपदं होमपरम् इत्यारभ्य १३५-२२ पर्यंन्तो
भागः । एवमन्येऽपि दोषास्सन्ति । दोष इमे तत्र तत्र मूलस्य यथावत् व्याख्यानेन निराकृताः ।
 
इदमत्रावधेयम्" । न मया पुरोभागितामाश्रित्य दोषा इमे उद्घाटिताः । परन्तु दोषैरेतैः पदार्थ -
ज्ञानवै परीत्यभिया तदपनेतुका मे नैवेति सुधीभिराकलनीयम् ।