This page has been fully proofread once and needs a second look.

योऽष्टाकपालः सौम्यश्चरु" रित्यादिवाक्यैन्यैर्वैश्वदे'व्यामिक्षे'[^१]ति वाक्यस्य
प्रायपाठीठो रक्षितो भवति । अन्यथा हि तेषु सर्वेषु द्रव्यदेवतासम्बन्धक-
ल्पितयागविधानमत्र च द्रव्यमात्र विधानमिति वैरुरूप्यं प्रसज्येत ।o1510

किश्ञ्च 'वैश्वदेवेन यजेते 'त्यत्र वैश्वदेवशब्दस्य देवतासमर्पकत्वे 'यद्धिवि-
श्वे देवाः समयजन्त तद्वैश्वदेवस्य वैश्वदेवत्वम्' इत्येतस्यार्थवादस्या-
त्यन्तमेव निरालम्बन[^२]त्वं स्यात् । एतदर्थवादाद्धि वैश्वदेवशब्दो विश्वदेव-
कर्तृकत्वेन कर्मणि प्रवृत्त इति ज्ञायते । [^३]तत् देवतासमर्पकत्वे विरुध्यते

किश्वञ्च 'वैश्वदेवेन यजेते'त्यस्य यागविधित्वे श्रामिक्षाया नोत्प-
तिशिष्टत्वम् । तथा च तथा न वाजिनं बांबाधितुं शक्यत इति उभ-
योरपि श्रामिक्षावाजिनयोर्यागाङ्गत्वं स्यात् । तथा च विकल्पः
 
[commentary]
 
हाह्वादिपदान्तरस्यैवोद्देश्यसमर्पकत्वस्य शतशोऽङ्गीकरणवत् प्रकृतेपि श्रामिक्षापदस्यैव तद-
ङ्गीक्रियताम् । सति चैवं नैकप्रसरताविरोधः, नापि यजिकल्पना गौरवमित्यत आह - --एव.-
ञ्चेति । 'आग्नेयोऽष्टाकपाल' इत्यादीनि हि वाक्यानि यागविघाधायकानि । तेषां
मध्ये वैश्वदेव्यामिक्षेति पठितम् । यदि अस्यापि वाक्यस्य कर्मविधायकत्वमङ्गीक्रियेत
तदानीमेव तन्मध्यपाठस्सङ्गतो भवतीत्यर्थः । प्रायपाठः सहचरितपाठः । यागविधाय-
कवाक्य मध्ये पठितस्य वाक्यस्य यागविधायकत्वस्यैवोचितत्वात् । तदभावे दोषमा-
भ्न्यथेति । अत्र सर्वत्रापि प्रथमान्तपदश्रवणात् यागवाचकपदाश्रवणाच्च द्रव्यदेवता-
सम्बन्धान्यथानुपपस्त्त्यैव यागस्य कल्पनीयत्वात् तद्शाज्ञापनार्थं द्रव्यदेवतासम्बन्चेधेत्याद्युक्तम्
इदं च मैत्रायणीयशाखामनुसृत्योक्तम् । तत्रैव प्रथमान्तपाठस्य श्रवणात्। यदा तु तैत्ति-
रीयशाखा स्थ: पाठ आद्रियते तत्र द्वितीयान्तपाठस्यैव श्रवणात् तदा पूर्वोक्तमास्म कीनं
समाधानं बोध्यम् ।
 
D
 
BEFOR
 
नन्च
नन्वयं प्रायपाठोऽकिञ्चित्करः । चा। आरादुपकारकप्रयाज चतुष्टयप्राये पठितस्यापि पञ्चमे-
प्रयाजस्य सन्निपत्योपकारकत्वाङ्गीकरणात् श्राइहवनीयाद्यग्निसम्पादक गुण कर्मभूत ब्राह्म-
णादि त्रैवर्णिक कर्तृकाधानप्राये पठितस्यापि रथकाराधानस्वायार्थ कर्मत्वाङ्गीकरणात् । अतो
यजिकल्पनापरिहारार्थं एकप्रष्ठरताभङ्गपरिहारार्थेथं च गुणविधित्वमेवाङ्गीक्रियता मित्यत
आह - --किञ्चेति । निरालम्बनत्वमिति । निर्विषयत्व मित्यर्थः
 
ननु देवतानां [^४] विग्रहादिपश्ञ्चकस्य नवमे निराकृतत्वात् षष्ठे तिर्यगधिकरणे
च तासां कर्मण्यधिकाराभावस्य साधितत्वात् अर्थवादस्यास्य यथाकथश्ञ्चित् स्तुतिमात्रपर--
त्वेनाप्युपपत्तीतौ न देवताविधिप्रतिबन्धकाकत्वं भवितुमर्हतीत्यत आह - --किञ्चेति । उत्पत्ति-
शिष्टत्वाभावे दोषमाह - -तथा चेति । तथा श्रमिया क्षया। शक्यत इति । तुल्यबलयो:
परस्परं श्रात्यन्तिकबाघाधासम्भवादिति भावः । यागाङ्गत्वमिति । वैश्वदेव वाक्यविहि-
तयागामस्ङ्गत्वमित्यर्थः । अस्तु तथैव, का हानिरिति चेत् । यथे? यद्येवं तर्हि "एकार्थास्तु-
 

[^१] इत्यस्य इति क. [^२] निरालम्बः स्यात् इति क. [^३] 'तद्देवता समर्पकत्वेन
[^४] विग्रहो हविषां भोग ऐश्वर्यन्त्रञ्च प्रसन्नता । फलप्रदानमित्येतत् पञ्चकं विग्रहादिकम् ॥