This page has been fully proofread once and needs a second look.

गानां हि देवताकाङ्क्षा उत्पत्तिशिष्टैरग्न्यादिभिरेव निवृत्तेति न तत्र विश्वदेव-
विधानं युक्तम् । अतश्चोत्पत्तिशिष्टगुणलीयस्त्वाद्वैश्वदेवशब्दस्य कर्मनाम:
घेयत्वम्
-
धेयत्वम्
। यथाद्दुः—'हुः--
 
गुणान्तरावरुद्धत्वान्नाऽवकाश्यो
 
गुणोऽपरः

विकल्पोऽपि न वैषम्यात्तस्मान्न । नामैव युज्यते ॥ इति

( पञ्चमप्रकारखण्डनम् )
 
श्रन्ये त्वाचार्या आहुः - --यः शब्दो यत्र कर्मणि यद्गुण संबन्धं बोधयति स
 
[commentary]
 
देवता विधातुं शक्यते । यदा तु स्ववाक्य एव स्वेनैव सह देवता विधीयते तदा कर्मणः
उत्पत्तिदशायामेव आकांक्षायाश्शान्तत्वात् निराकांक्षितविधानस्यासम्भवात् पुनस्तत्र
देवता विधानस्यैवासम्भवे समुच्चयविकल्पयोदूंर्दूरापास्तत्वादिति भावः । तत्र तेषु यागेषु
 
-
 
ननु "तस्मादेकदेशस्थैरपि विश्वदेवैरुपलक्षितानां छत्रिन्यायेन तत्प्र-
ख्यन्याय तयैव नामधेयत्व" मिति वार्तिकाकपर्यालोचनया तत्प्रख्यशास्त्रस्यैवात्र निमि-
तत्वावगमात् कथं तत् परित्यज्य निमित्तान्तरमाश्रितमित्याशङ्कां, नेदं बार्तिकमत्र तत्प्र.वार्तिकमत्र तत्प्र-
ख्यन्यायस्य निमित्तत्वकथनाभिप्रायकम्, किन्तु अस्मिन्नधिकरणे उत्पत्तिशिष्टगुणवलीय-
स्त्वस्य गुणविध्यसम्भवात् नामधेयत्वं प्रति निमित्तत्वे साघिते तत्र प्रवृत्तिनिमित्तमात्र•
प्रदर्शनपरम्, अत एव वार्तिककारैः एतदधिकरण सिद्धान्तारम्भे
उत्पत्तिशिष्टगुणबलीय-
स्त्वस्य गुणविध्यसम्भवात् नामधेयत्वं प्रति निमित्तत्वे साधिते तत्र प्रवृत्तिनिमित्तमात्र-
प्रदर्शनपरम्, अत एव वार्तिककारैः एतदधिकरणसिद्धान्तारम्भे उत्पत्तिशिष्टगुणबलीय-
स्त्वस्
यैवं नामधेये निमित्तत्वं श्लोकेनोक्तमिति समाधानं च मनसि निधाय तदभिव्यञ्जकं
तदयविमेव श्लोकं पठति-गुणेति । आग्नेयादीनां कर्मणां स्वस्वोत्पत्तिवाक्यविहितैः अग्न्या-
दिभिर्व्याप्तत्वात् तत्र विश्वदेवदेवतारूपो गुणो नावकाशमर्हतीत्यर्थ: । नन्वत्राग्न्यादीना-
मिव विश्वेषां देवानामपि वाक्येन प्रतिपन्नत्वेनोभयोर्देवतयोस्तुल्यबलत्वात् कथं न
विकल्पः ? इत्याशङ्कयामाह - विकल्पोऽपीति । तत्र कारणमाह - --वैषम्यादिति
विषमशिष्टत्वादित्यर्थः । अग्न्यादीनां तद्धितश्रुतिबोधितत्वात् विश्वेषां देवानां तु वाक्यग-
स्म्यत्वादिति यावत् । इदमाकूतम् - -'श्राग्नेयमष्टाकपाल 'मित्यादौ आग्नेयमष्टाकपाल'मित्यादौ आग्नेयादिपदा
श्र
नां
ष्टाकपालपदरूपद्रव्यवाचकपदसामानाधिकरण्यदर्शनात् तद्टकतद्धितस्य "सास्य
देवता" इत्यधिकारे विहितस्य अग्न्यादिनिष्ठदेवतात्वप्रतिपादकत्वावगतेः ससम्बन्धिनः
प्रति सम्बन्धिनमपेक्ष्यैव प्रवृत्तेः यागस्य च सम्बन्धापादकत्वेन प्रतिसम्बन्धित्वाभावात् द्रव्य.-
स्यैव प्रतिसम्बन्धित्वावगतेः तस्य च द्रव्य विशेषस्य तद्धितोपात्तत्वेनैकपदरूपश्रुतिगम्यत्वात्
प्राल्यम् । "वैश्वदेवेन यजेते" त्यत्र तु द्रव्यवाचक पदाश्रवणात् यजिसामानाधिकरण्य-
दर्शनाच तद्टकतद्धितेन यागस्यैवोक्तत्वात् तेन च स्वसम्बन्धिद्रव्यलक्षणात् स्वलचित.क्षित-
द्रव्यद्वारैव यागे देवतासम्बन्धस्य वक्तव्यतया वाक्यप्रमाणगम्यत्वात् ततो दौर्बल्यम् । अतो
न तुल्यबलत्वात् विकल्प इति । यद्येवं तर्हि किमत्र युक्तम् ? तदाह -तस्मादिति । देव.। देव-
तारूपगुणस्य पूर्वकर्मसु विकल्पेन समुच्चयेन वा निवेशासम्भवेन, वैयर्थ्यापादनस्यानुचि-
तत्वाच्चेत्यर्थः । नामैव आग्नेयादियागाष्टकना मत्वमेव
 
( पञ्चमप्रकारखण्डनम् )
 
a

 
एवं न्यायसुधाकृदादिमतमुपपाद्य तत्प्रख्यन्यायेनैवात्रापि नामधेयत्वमभिप्रयतां पार्थ-
सारथिमिश्राणां मतमुपपादयति - --अन्ये विति । यशत्विति। यश्शब्द इत्यनेन नामधेयत्वेनाभि-
6